SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: विजयद्वा प्रत सूत्रांक [१३१] दीप अनुक्रम [१६९] श्रीजीवा- दद्वपडिपुण्णा इव चिति' अच्छा-निर्मला: सुद्धस्फटिकवधिल्छटिता अत एव नखसंदष्टा:-नखा: संदष्टा गुसलादिभिश्चम्बिता प्रतिपत्तो जीवाभि येषां ते तथा, भार्यादिदर्शनात्परनिपातो निष्ठान्तस्य, अच्छैनिन्छटितैः शालितन्दुलै खसंदृष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालित- मनुध्या० मलयगि- न्दुलनखसंदष्टपरिपूर्णानीव पृथिवीपरिमाणरूपाणि तानि तथा खितानि केवलमेवमाकाराणीत्युपमा, तथा चाह-सव्वजंबूनदमया' रीयावृत्तिः सर्वासना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महयामहया' इति अतिशयेन महान्ति रथचकसमानानि प्रज्ञप्तानि वर्णन हे श्रमण ! हे आयुष्मन् ! ॥ 'तेसि ण'मियादि, तेषां तोरणानां पुरतो वे द्वे 'पाईओ' इति पायौ प्रज्ञप्ने, ताश्च पात्र्यः 'अच्छोदक- उद्देशः१ ॥ २१३॥ पडिहत्थाओ' इति स्वकळपानीयपरिपूर्णाः 'नाणाविहस्स फलहरियस्स बहुपडिपुण्णाओ विवे'ति अत्र षष्ठी तृतीयार्थे बहुवचने स०१३१ चैकवचनं प्राकृतत्वात् , नानाविधैः 'फलहरितैः' हरितफलैर्बहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि जलं वा किन्तु तथारूपाः शाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, 'सम्बरयणामईओ' इत्यादि प्राग्वत् , 'महयामहया' इति अति-18 शयेन महत्यो गोकलिख (र) चक्रसमानाः प्रज्ञता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठको आधारविशेषौ प्रज्ञप्ती, ते च सुप्रतिष्ठकाः [सु] सर्वोपधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डेन बहुपरिपूर्णा इस तिष्ठन्ति, अ-IRAL बापि तृतीयार्थे षष्ठी बहुवचने चैकवचनं प्राकृतत्वात् , उपमानभावना प्राग्वत् , 'सब्बरयणामया' इत्यादि तथैव ॥ 'तेसि 'मि- 11 त्यादि, तेषां तोरणानां पुरतो वे दे मनोगुलिके प्रशन्ने, मनोगुलिका नाम पीठिका, उक्तं च मूलटीकायां-'मनोगुलिका पीठिके"ति, ताश्च मनोगुलिकाः सर्वासना 'वैडूर्यमय्यो' वैडूर्यरात्मिका: 'अच्छा' इत्यादि प्राग्वत् ॥ 'तासु णं मणोगुलियासु वह २१३॥ भइत्यादि, तासु मनोगुलिकासु बहूनि सुवर्णमयानि रूप्यमयानि च फलकानि प्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो बनमयाः Jamachar अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् ~436~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy