SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३१] दीप अनुक्रम [१६९] विणमियाओ (निश्चं पणमियाओ) निचं सुविभत्तपडिमंजरिवर्डसगधरीओ निचं कुसुमियमउलियलवइयथवइयनिगोच्छियविणमियपण-|| | मियसुविभत्तपडिमंजरिवडंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् । पुन: कथम्भूताः इत्याह-'सव्वरयणामया जाव || पडिरूवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकपरिग्रहः स च प्राग्वद्भावनीयः ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्रौ द्वौ चन्दनकलशौ प्रज्ञप्ती, वर्णकश्च चन्दनकलशानां वरकमलपइट्ठाणा' इत्यादिरूपः सर्वः प्राक्तनो वक्तव्यः ।। 'तेसि | Xणमित्यादि, वेषां तोरणानां पुरतो द्वौ द्वौ भृङ्गारको प्रज्ञप्ती, तेषामपि चन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते 'मत्तगय महामुहागिइसमाणा पण्णत्ता समगाउसो!' इति वक्तव्यं 'मत्तगयमहामुहागिइसमाणा' इति मत्सो यो गजस्तस्य महद्-अतिविशालं यन्मुखं तस्याकृति:-आकारस्तत्समाना:-तत्सदृशाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ।। 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वाबादर्शकौ प्रज्ञप्तौ, तेषां चादर्शकानामयमेतद्रूप: 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तपनीयमया: 'प्रकण्ठकाः' पीठदिकविशेषाः 'वैडूर्यमयार्थभया' आदर्शकगण्डप्रतिवन्धप्रदेशाः, आदर्शकगण्डाना मुष्टिग्रहणयोग्याः प्रदेशा इति भावः, बअरबमया वराङ्गा गण्डा इत्यर्थः, 'नानामणिमया वलक्षाः' वलक्षो नाम शृङ्खलादिरूपमवलम्बनम् , अङ्कमयानि-अङ्करबमयानि मण्डलानि यत्र प्रतिबिम्बसंभूति: 'अणोहसियणिम्मलाए छायाए' इति, अवघर्षणमवधर्षितं, भावे क्तप्रत्ययः, भूत्यादिना निमजनमित्यर्थः, अवधर्षितस्याभावोऽनवधर्षितं तेन निर्मला अनवधर्पितनिर्मला तया छायथा समनुबद्धाः 'चंदमंडलपडिनिकासा' इति चन्द्रमण्ड लसहशा: 'महयामहया' अतिशयेन महान्त: 'अर्द्धकायसमानाः' द्राः शरीराचप्रमाणाः प्रमता हे श्रमण! हे आयुष्मन ! ॥ तेसि | होणमित्यादि, तेषां तोरणानां पुरतो वे द्वे वचनामे खाले प्रज्ञप्ते, वानि च स्थालानि [तिष्ठन्ति] 'अच्छतिच्छडियसालितंदुलनहसं-| -- ~435~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy