SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१३१] दीप अनुक्रम [१६९] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:) ------ उद्देशकः [ ( द्वीप समुद्र ) ], - मूलं [१३१] प्रतिपत्तिः [३], ---- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा श्रीवाभि० मलयगिरीयावृत्तिः + ॥ २१२ ॥ Ja Ebeton रयणस्खचियदंडा) णाणामणिकणगरयणविमल मरिहतवणिजलविचित्तदंडाओ चिलिआओ संखंककुंदद्गरयअमयमहिय फेणपुंज सण्णिकासाओ सुहुमरयतदीहवालाओ सम्बरणामताओ अच्छाओ जाव पडिवाओ । तेसि णं तोरणाणं पुरतो दो दो तिलसमुग्गा कोहसमुरगा परासमुग्गा चोयसमुग्गा तथरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसि लासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ॥ (सू० १३१) 'विजयस्स पण 'मित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विधातो नैषेधिक्यां द्वे द्वे तोरणे प्रज्ञप्ते, तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं निरवशेषं प्राग्वत् ॥ 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वे द्वे शालमखिके प्रज्ञत्रे, शालभञ्जिकावर्णनं प्राग्वत् ॥ 'तेसि णमित्यादि तेषां तोरणानां द्वौ द्वौ नागदन्तको प्रज्ञमो, तेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावान् । 'तेसि ण'मित्यादि तेषां तोरण्यानां पुरतो द्वौ द्वौ संघाटको दो द्वौ राजसङ्गाटको द्वौ द्वौ नरसङ्गाटको द्वौ द्वौ किन्नरसङ्घाटको द्वौ द्वौ किंपुरुषसङ्गाटको द्वौ द्वौ महोरगसाको द्वौ द्वौ गन्धर्वसङ्गाटको द्वौ द्वौ नृपभसङ्घाटको एते च कथम्भूता: ? इत्याह- 'सव्वरयणामया अच्छा सहा' इत्यादि प्राग्वत् एवं पडिवीथीमिथुन कान्यपि प्रत्येकं वाक्यानि ॥ 'तेसिं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणाद् द्वे द्वे नागलवे द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीयते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तकहते इति परिग्रहः, द्वे द्वे श्यामलते, एवाच कथम्भूता:? इत्याह - 'निश्चं सुकुमियाओ' इत्यादि यावत्करणात् 'निश्वं मंडलिया नियं वश्याओ निचं थश्याओ निषं गोच्छियाओ निचं जमलियाओ निच For P&False Chy ३ प्रतिपत्ती मनुष्या० विजयद्वावर्णन उद्देशः १ सू० १३१ ~434~ ॥ २१२ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '१' अत्र १ इति निरर्थकम्
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy