SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३४] दीप अनुक्रम श्रीजीवा- इति वचनात् , अत एव महत्तरकवं, तदपि चेह महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्गप्रतिपत्ती जीवाभि० प्रति तत आह–'आणाईसरसेणावच्चं' आज्ञया ईश्वर आलेश्वर: सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्च आशेश्वरसे- मनुष्या० मलयगि- नापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं स्वसैन्य प्रत्यद्भुतमाज्ञाप्राधान्यमिति भावः 'कारयन्' अन्यैर्नियुक्तैः पुरुषैः पालयन् स्वयमेव, महता विजया रीयावृत्तिःतारवेणेति योग: 'अय'त्ति आख्यानकप्रतिबद्धानि यदिवा 'अहतानि' अव्याहतानि नित्यानि नित्यानुवन्धीनीति भावः, ये नाट्यगीते राजधानी नाट्य-गृत्यं गीत-गानं यानि च वादितानि 'तन्त्रीतलतालत्रुटितानि' तबी-वीणा तली-हस्ततली ताल:-कंसिका त्रुटितानि-बा-1 उद्देशः२ ॥२१७॥ वित्राणि, तथा यश्च घनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र घनमूबनो नाम धनसमानध्वनिर्यो मृदङ्गस्तत एतेषां द्वन्द्वनेपा खेण 'दि-1161 सू०१३५ दाव्यान्' प्रधानान् भोगाहा भोगा:-शब्दादयो भोगभोगास्तान् मुखान: 'विहरति आस्ते 'से एएणद्वेण मित्यादि, तत एतेन 'अर्थेन। कारणेन गौतम! एवमुच्यते-विजयद्वार विजयद्वारमिति, विजयाभिधानदेवस्वामिकलाद् विजयमिति भावः ।। कहिणं भंते ! विजयस्स देवस्स विजया णाम रायहाणी पण्णता?, गोयमा! विजयस्स गंदारस्स पुरथिमेणं तिरियमसंखेल्ने दीवसमुद्दे वीतिवतित्ता अण्णमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एस्थ णं विजयस्स देवस्स विजया णाम रायहाणी प० पारस जोयणसहस्साई आयामविक्खंभेणं सत्ततीसजोयणसहस्साई नव य अडयाले जोयणसए किंचिविसेसाहिए परिक्वेवेणं पण्णत्ते ॥ सा णं एगेणं पागारेणं सब्बतो समंता संपरिक्खित्ता ॥ से णं पागारे ॥२१७॥ सत्ततीसं जोयणाई अद्धजोयणं च उहूं उच्चत्तेणं मूले अहतेरस जोयणाई विक्खंभेणं मज्झेस्थ [१७२] 1964X64K 1-04-04-4 अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजया राजधानी-वर्णनम् ~444~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy