________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१३०]
*
तेणं दामा तवणिजलंबूसका सुवषणपयरगमंडिता जाव चिट्ठति, तेसि णं पासायवडिंसगाणं
उपि यहवे अट्ठमंगलगा पपणत्ता सोत्थिय तधेव जाव छत्ता ॥ (सू०१३०) 'विजयस्स णमित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्विधातो नैषेधिक्या द्वौ द्वौ प्रकण्ठको प्रज्ञप्तौ, प्रकण्ठको नाम पीठविशेषः, आह च मूलटीकाकार:-"प्रकण्ठौ पीठविशेषौ,” चूर्णिकारस्त्वेवमाह-आदर्शवृत्तौ पर्यन्तावनतप्रदेशो पीठो प्रकण्ठावि"ति, ते च प्रकण्ठकाः प्रत्येक चलारि योजनानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां द्वे योजने बाहल्येन 'सन्चवहरामया' इति सर्वात्मना ते प्रकण्ठका वनमया: 'अच्छा सण्हा य' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तेसि ण पकंठयाण'मित्यादि, तेषां च प्रकण्ठकानामुपरि प्रत्येक प्रासादावतंसकः प्रज्ञप्तः, प्रासादावतंसको नाम प्रासादविशेषः, उक्तं च मूलटीकायां-प्रासादावतंसकः | प्रासादविशेष" इति, व्युत्पत्तिश्चैवम्-प्रासादानामवतंसक इव-शेखरक इव प्रासादावतंसकः, ते च प्रासादावतसंकाः प्रत्येकं चत्वारि योजनान्यूर्द्ध मुञ्चैस्त्वेन वे योजने आयामविष्कम्भाभ्याम् , 'अभुग्गयमूसियपहसियाविवेति अभ्युद्ता-आभिमुख्येन सर्वतो विनिनता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तथा सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युचा निरालम्बास्तिष्ठन्तीति भावः, अथवा प्रबलश्वेतप्रभापटलया प्रहसिताविव प्रकर्षण हसिताविष, तथा 'विविहमणिरयणभत्तिचित्ता' विविधा अनेकप्रकारा ये मणयः-चन्द्रकान्ताद्या यानि च रजानि-कतनादीनि तेषां भक्तिभि:-विच्छित्तिभिश्चित्रा-नानारूपा आश्ववन्तो वा नानाविधमणिरत्नभक्तिविचित्राः 'वाउद्धयविजयवेजयंतीपडागछत्तातिछत्तकलिया' वातोद्भूता-बायुकम्पिता विजयः -अभ्युदयस्तसंसूचिका वैजयन्तीनामानो (नाम्यो) या: पताकाः, अथवा विजया इति वैजवन्तीनां पार्थकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो
-
64
दीप अनुक्रम [१६८]
कर
~427~