________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*
प्रत सूत्रांक [१३०]
श्रीजीवा- जीवाभि मलयगिरीयावृत्तिः
॥२०९॥॥
विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोदूतविजयवै-16 ३ प्रतिपत्ती जयन्तीपताकाछत्रातिच्छत्रफलिता: 'तुङ्गाः' उमा उजैस्त्वेन चतुर्योजनप्रमाणलात् , अत एव 'गगणतलमणुलिहन्तसिहरा' इति, मनुष्या० गगनतलम्-अम्वरम् अनुलिखन्ति-अभिलायन्ति शिखराणि येषां ते गगनतलानुलिखच्छिखराः, तथा जालानि-जालकानि यानि विजयद्वाभवन भित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रानि येषु ते जालान्तरमाः, सूत्रे चात्र विभक्तिलोपः प्राकृतखात्र वर्णनं तथा पजराद् उन्मीलिता इव-बहिष्कृता इव, यथा हि किल किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमविनष्ट- | उद्देशः१ च्छायं भवति एवं तेऽपि प्रासादावतंसका इति भावः, तथा मणिकनकानि-मणिकनकमय्यः स्तूपिका:-शिखराणि येषां ते मणिकन-12] सू०१३० कस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि भिस्यादिपु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिपु सैश्चित्रा-नानारूपा आश्चर्यभूता विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रा: अन्तर्बहिश्च (नाना-अनेकप्रकारा ये चन्द्रकान्ताया मणयस्तन्मयानि-तत्प्रधानानि यानि दामानि-पुष्पमालास्सैरल कृताः) 'श्लक्ष्णाः' महणाः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकाया: प्रस्सर्ट-प्रतरो येषु ते तपनीयवालुकाप्रस्तटा: 'सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत् ।। 'तेसि णमित्यादि, तेषां च प्रासादावतंसकानाम् 'उल्लोकाः' उपरितनभागा: पद्मलताभक्तिचित्रा अशोकलताभक्तिचित्राश्चम्पकलताभक्तिचित्राथूतलताभक्तिचित्रा वनलताभक्तिचित्रा वासन्तिकलताभक्तिचित्राः सर्वात्मना तपनीयमयाः 'अच्छा सण्हा जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् ।। 'तेसि णमित्यादि, तेषां प्रासादावतंसकानामन्तर्वहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहा नामए आलिंगपुक्खरे इ वा इत्यादि समस्तं भूमिवर्णनं मणीनां वर्णपञ्चकसुरभिगन्धशुभस्पर्शवर्णनं प्राग्वत् ।। 'तेसि णमित्यादि,
दीप अनुक्रम [१६८]
KO
434
VIT३०९॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~428~