________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१३०]
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
RS
३ प्रतिपत्ती | मनुष्या० विजयद्वारवर्णन उद्देशः१
॥२०८॥
सू०१३०
दीप अनुक्रम [१६८]
णामए आलिंगपुक्खरेति वा जाव मणीहिं उपसोभिए, मणीण गंधो वणो फासो य नेयब्यो । तेसि णं पहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं मणिपेटियाओ पण्णसाओ, ताओ ण मणिपेढियाओ जोपणं आयामविक्खंभेणं अट्ठजोयणं बाहल्लेणं सवरपणामईओ जाव पडिरूवाओ,तासि णं मणिपेढियाणं उचरि पत्तेयं २ सीहासणे पण्णसे, तेसिणं सीहासणाणं अयमेयारूचे वण्णावासे पण्णत्ते, तंजहा-तवणिजमया चकवाला रयतामया सीहा सोवपिणया पादा णाणामणिमयाई पायवीढगाई जंबूणयमताई गसाई वतिरामया संधी नाणामणिमए वेचे, ते णं सीहासणा ईहामिय उसभ जाच पउमलयभत्तिचित्ता ससारसारोवइयविविहमणिरयणपायपीढा अच्छरगमिउमसूरगनवतयकुसंतलिचसीहकेसरपञ्चुत्थताभिरामा उयचियखोमदुगुछयपडिच्छयणा सुचिरचितरयत्साणा रत्तंसुयसंचुया सुरम्मा आईणगरुयब्रणवनीततूलमजयफासा मउया पासाईया ४॥ तेसिणं सीहासणाणं उप्पि पत्तेयं पत्तेयं विजयसं पण्णते. ते णं विजयदूसा सेता संखकुंददगरयअमतमहियफेणपुंजसन्निकासा सब्बरयणामया अच्छा जाव पडिरूवा।। तेसि णं विजयदूसाणं बहुमजसदेसभाए पत्तेयं पत्तेयं वइरामया अंकुसा पण्णत्ता, तेसु ां बइरामएम अंकुसेसु पत्तेयं २ कुंभिका मुत्तादामा पण्णता, ते णं कृभिका मुत्तादामा अन्नहिं चउहिं चउहिं तदडुचप्पमाणमेत्तेहिं अद्धकुंभिकेहिं मुत्तादामेहिं सब्यतो समंता संपरिक्खित्ता,
- C
॥२०८॥
ES
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~426~