SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२८-१२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३०] दीप ओरालेण मित्यादि प्राग्वत् ।। 'विजयस्स णमित्यादि, विजयस्य द्वारस्योभयोः पाश्वयोर्विधातो भैपेधिक्या वे द्वे वनमाले प्रज्ञप्ते, ताश्च वनमाला नानादुमाणां नानालतानां च ये किशलयरूपा अतिकोमला इत्यर्थः पाहवासैः समाकुला:-सम्मिश्राः 'छप्पयपरिभुजमाणसोभतसस्सिरीया' इति पट्पदैः परिभुज्यमाना सती शोभमाना पट्पदपरिभुज्यमानशोभमाना अत एव सश्रीका ततः पूर्वपदेन | विशेषणसभासः, 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वन् । विजयस्स णं दारस्स उभओ पासिं तुहतो णिसीहियाए दो दो पगंठगा पण्णता, ते णं पगंठगा चत्तारि जोपणाई आयामविक्र्वभेणं दो जोयणाई बाहल्लणं सम्यवइरामता अच्छा जाय पडिरूवा । तेसि णं पयंठगाणं उरि पत्तेयं पत्तेयं पासायवडेंसगा पपणासा, ते णं पासायवडिंसगा चत्तारि जोयणाई उह उच्चत्तेणं दो जोयणाई आयामविक्खंभेणं अन्भुग्गयमसितपहसिताविव विविहमणिरयणभत्तिचित्ता चाउद्धयविजयवेजयंतीपडागच्छत्तातिछत्तकलिया तुंगा गगणतलमभिलंघमाण(णुलिहंत)सिहरा जालंतररयणपंजरुम्मिलितव्य मणिकणगभियागा वियसियसयवत्तपोंडरीयतिलकरयणद्वयंदचित्ता पाणामणिमयदामालंकिया अंतो य बाहिं च सहा तवणिजराइलबालुयापत्थडगा सुद्ध(ह)फासा सस्सिरीयरूवा पासातीया ४॥ तेसि णं पासायवडेंसगाणं उन्होया पउमलता जाव सामलयाभत्तिचित्ता सब्बतवणिजमता अच्छा जाव पडिरूवा ॥ तेसि णं पासायडिंसगाणं पत्तेयं पत्तेयं अंतो बहुसमरमणिज्जे भूमिभागे पपणत्ते, से जहा अनुक्रम [१६८] %A5%-422 ~425~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy