________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२८-१२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
मलयगि
प्रत सूत्रांक [१२८-१२९]
श्रीजीवा-1 विलसन्तीत्येवंशीलाचन्द्रविलासिन्यः 'चंदद्धसमनिडालाओं' इति चन्द्राङेन-अष्टमीचन्द्रेण सम-समान ललाटं यासां ताश्चन्द्रार्द्ध- प्रतिपत्ती जीवाभि समललाटाः 'चंदाहियसोमदसणाओं' इति चन्द्रादप्यधिकं सोम-सुभगं कान्तिमदर्शनं-आकारो यास तास्तथा, उल्का इव द्योत- मनुष्या०
माना: 'विजुघणमरीचिसूरदिपंततेयअहिययरसन्निकासाओं' इति विद्युतो ये घना-बहुलतरा मरीचयसेभ्यो यच सूर्यस्य || विजयद्वान रीयावृत्तिः दीप्यमानमनावृतं सेजस्तस्मादप्यधिकतरः सन्निकाश:-प्रकाशो बासा तास्तथा 'सिंगारागारचारुबेसाओ' इति शृङ्गारो-मण्डनभूष- रवर्णनं
दणाटोपस्तरप्रधान आकार-आकृतिर्यासा ताः शृङ्गाराकाराः चारु वेषो-नेपथ्यं यासां ताश्चारुवेपास्ततः कर्मधारये शृङ्गाराका- उद्देशः १ ॥२०७॥
रिचारुवेषाः 'पासाईयाओ' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्य उभयोः सू०१२९
पार्श्वयोरेकै कनैपेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैधिक्यां द्वौ द्वौ जालकटको प्रज्ञप्ती, 'ते णं जालकडगा'इत्यादि, होतेच जालकटकाकीर्णा रम्यसंस्थानाः प्रदेशविशेषाः 'सबरयणामया अच्छा सहा जाव पडिरूवा' इति प्राग्वत् ॥
विजयस्से'त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोद्विधातो नैषेधिक्या द्वे द्वे घण्टे प्रक्षने, तासां च घण्टानामयमेतपः 'वर्णा-1 वासः' वर्णकनिवेशः प्रज्ञपः, तद्यथा-जाम्बूनदमय्यो घण्टाः बामदयो लाला: नानामणिमया घण्टापाः तपनीयमय्यः शृ
बला यासु ता अवलम्बितास्तिमुन्ति रजतमग्यो रञ्जव: ।। 'ताओणं घंटाओ' इत्यादि, ताश्च घण्टा: 'ओघस्वराः' ओपेन-प्रवाकारण खरो यासा ता ओघस्वराः, मेघस्वातिदीर्घः स्वरो यासा ता मेघस्वराः, हंसस्पेव गधुरः खरो यास ता हंसखराः, एवं क्रोध
स्वराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यासां ताः सिंहस्वराः, एवं दुन्दुमिस्वरा नन्दिस्वराः, द्वादशतूर्यसझातो नन्दिः, नन्दिवद् घोषो Wil॥२०७॥ CI-निनादो यासा ता नन्दियोषाः, मनु:-प्रियः स्वरो यासां ता मजुखराः, एवं मञ्जपोषाः, किंबहुना', सुखराः सुखरघोषाः,
दीप अनुक्रम [१६६-१६७]
FREE
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~424~