________________
आगम
(१४)
प्रत
सूत्रांक
[१२८
-१२९]
दीप
अनुक्रम
[१६६
-१६७]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• मूलं [१२८- १२९]
------ उद्देशक: [ ( द्वीप - समुद्र )], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Ja Ehem
प्रतिपत्ति: [३],
केसीओ' इति असिताः कृष्णाः केशा यासां ता असितफेश्य: 'मिडविसयपसत्थलक्खण संवेलियग्गसिरयाओ' हृदयः कोमला विशदा-निर्मला: प्रशस्तानि - शोभनानि अस्फुटितत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः संहितं संवृतमत्रं येषां शेखरककरपात् ते संवेलितायाः शिरोजाः केशा यासां ता मृदुविशदप्रशस्त लक्षण संहितामशिरोजाः 'नाणामहपिणद्धाओ' इति नानारूपाणि माल्यानि पुष्पाणि पिनद्धानि आविद्धानि यासां ता नानामान्यपिनद्धाः, निष्टान्तस्य परनिपातो भार्यादिदर्शनात् 'मुडिगेज्झसुमज्झा' इति मुष्टिया सुष्ठु - शोभनं मध्यं - मध्यभागो यासां ता मुष्टिप्राह्यमध्या: 'आमेलगजमलजुगलबहिय अदभुण्णयपीपरइयसंठियपओहराओ' पीनं पीवरं रचितं संस्थितं संस्थानं यकाभ्यां तो पीनरचितसंस्थिती आमेलक- आपीडः शेखरक इत्यर्थः तस्य यमर्थ समश्रेणीकं युगलं सम् वर्त्तिती बद्धस्वभावायुपचितकठिनभावाविति भावः अभ्युन्नतो पीनरचितसंस्थितौ च पयोधरी यासां तास्तथा 'ईसिं असोगबरपायसमुट्ठियाओ' इति ईषन्मनाम् अशोकवरपादपे समवस्थिता - आश्रिता ईषदशोकरपादपसमवस्थिताः तथा वामहस्तेन गृहीतममं शालायाः-शाखाया अर्थादशोकपादपस्य यकाभिस्ता बामहन्तगृहीतामशाला:, 'ईसिं अड्डऽच्छिकडक्खचिद्विएहिं लूसेमाणीओ विवे'ति ईपत्-मनाम् 'अड्डुं तिर्यग्वलितम् अनि येषु कटाहरूपेषु चेष्टितेषु तैर्मुष्णन्त्य | इव सुरजनानां मनांसि चक्खुहोयणलेसेहि य अण्णमण्गं विज्झेमाणीओ इव' अन्नमन्नं परस्परं चक्षुषां छोकनेन अवलोकनेन लेशाः संश्लेषास्तैर्विध्यमाना इव किमुक्तं भवति ? एवं नाम वाग्विहिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ते यथा नूनं परस्परसौभाग्य सहनत स्तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्त इवेति 'पुढचिपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपागता विजयद्वारवत् 'चंदाणणाओ' इति चन्द्रवद् आननं मुखं यासां ताचन्द्रानना: 'चंदविलासिणीओ' इति चन्द्रवन्मनोहरं
For P&Pase Cly
------
~423~