SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१२८ -१२९] दीप अनुक्रम [१६६ -१६७] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) प्रतिपत्ति: [३], ------ उद्देशक: [ ( द्वीप - समुद्र )], ----- • मूलं [१२८- १२९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगि रीयावृत्तिः ॥ २०६ ॥ ताणमित्यादि, तेषां नागदन्तानामुपरि अन्यौ द्वौ नागदन्तको प्रज्ञप्ती, तेच नागदन्तका: 'मुसाजालतरूसियहेमजालगवक्ख जाल' इत्यादि प्रागुक्तं सर्व द्रष्टव्यं यावद् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् । 'तेसु णं णागदंतएसु' इत्यादि, तेषु नागदन्तकेषु बहूनि रजतमयानि सिक्कानि प्रज्ञप्तानि तेषु च रजतमयेषु सिक्केषु बहवो 'वैडूर्यरत्नमय्यो' वैडूर्यरनात्मिकाः 'धूपघट्यो' धूपघटिकाः प्रज्ञप्ताः, ताञ्च धूपघटिका : 'कालागुरुपवर कुंदुरुक्क तुरुकधूयमघमतगंधुदुयाभिरामा कालागुरुः प्रसिद्धः प्रवरः प्रधानः कुन्दुरुष्क: पीडा तुरुष्कं सिल्हकं कालागुरु प्रवरकुन्दुरुष्कतुरुष्के व कालागुरुप्रवरकुन्दुरुतुरु काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्भुत - इतस्ततो विप्रसृतस्तेनाभिरामाः कालागुरुप्रवरकुन्दुरुष्कतुरुष्क धूम मच मचायमानगन्धोद्धु ताभिरामाः, तथा शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धास्तेषां गन्धः स आस्वस्तीति सुगन्धवरगन्धिकाः 'अतोऽनेकस्वरादि तीकप्रत्ययः, अत एव गन्धवर्त्तिभूताः- सौरभ्यवत्तिभूताः सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पाः 'उदारेण' स्फारण 'मनोज्ञेन' मनोऽनुकूलेन, कथं मनोनुकूलत्वम् ? अत आह-प्राणमनोनिर्वृतिकरण हेतौ तृतीया यतो घ्राणमनोनिर्वृतिकरस्ततो मनोशस्तेन गन्धेन तान् प्रत्यासन्नान् प्रदेशान् आपूरयन्त्य आपूरयन्त्यः अत एव श्रियाऽतीव शोभमानास्तिष्ठन्ति ॥ 'विजयरस णं दारस्से'त्यादि, विजयस्य द्वारस्योभयोः | पार्श्वयोरेकैकनैपेधिकीभावेन द्विधातो-द्विप्रकारायां नैषेधिक्यां द्वे द्वे शालभञ्जिके प्रज्ञप्ते, ताम्र शालभञ्जिका लीलया ललिताङ्ग नित्रेशरूपया स्थिता लीलास्थिताः 'सुपइडियाओ' इति सुष्ठु मनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' इति सुष्ठु अतिशयेन रमणीयतथाऽलङ्कृताः खलङ्कृताः 'नाणाविहरागवसणाओं' इति नानाविधो- नानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि - वस्त्राणि संवृततया यासां ता नानाविधरागवसना: 'रत्तावंगाओं' इति रक्तोऽपाङ्गो-नयनोपान्तं यासां ता रक्तापाङ्गाः 'असिय For P&Praise Cnly ३ प्रतिपत्ती मनुष्या० विजयद्वावर्णनं ~ 422 ~ उद्देशः १ सू० १२९ ॥ २०६ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '१' अत्र १ इति निरर्थकम्
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy