________________
आगम
(१४)
प्रत
सूत्रांक
[१२८
-१२९]
दीप
अनुक्रम
[१६६
-१६७]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• मूलं [१२८- १२९]
----- उद्देशक: [ ( द्वीप समुद्र)], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रतिपत्ति: [३],
इति भाव: 'अभिनिसिद्धा' इति अभिमुखं पहिर्भागाभिमुखं निसृष्टाः अभिनिसृष्टाः तिरियं सुसंपग्गहिया' इति तिर्यग भित्तिप्र| देशे सुष्ठु अतिशयेन सम्यग् - मनागप्यचलनेन परिगृहीताः सुपरिगृहीताः 'अहेपन्नगद्धरुवा' इति अधः - अघस्तनं यत्पन्नगस्य सर्पस्यार्द्ध तस्येव रूपं आकारो येषां ते तथा अधः पन्नगार्द्धवदविसरला दीर्घाचेति भावः, एतदेव व्याचष्टे पन्नगार्द्ध संस्थानसंस्थिताः' | अधः पन्नगार्द्धसंस्थानसंस्थिताः 'सव्यवइरामया' सर्वासना वज्रमया: 'अच्छा सण्हा जाव पडिरुवा' इति प्राग्वत्, 'महया महयां' इति अतिशयेन 'गजदन्तसमानाः' गजदन्ताकाराः प्रज्ञमा हे श्रमण ! हे आयुष्मन् ! | 'तेसु णं नागदंतएसु' इत्यादि तेषु च नागदन्तकेषु बहवः कृष्णसूत्रे बद्धाः 'वग्घारिया' इति अवलम्बिता: 'माल्यदामकलापाः' पुष्पमालासमूहा बहवो नीलसूत्रबद्धा माल्य दामकलापाः, एवं लोहितहारिद्रशुकसूत्रबद्धा अपि वाच्याः ॥ 'ते णं दामा' इत्यादि, तानि दामानि 'तबनिजलंबूसगा' इति तपनीयः- तपनीयमयो लम्बूसगो दाम्रामभिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि 'सुव व्णपयरगमंडिया' इति पार्श्वतः सामस्त्येन सुवणैप्रतरेण सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि 'नानामणिरयण विविहहारद्धहारवसोभियसमुदया' इति नानारूपाणां मणीनां रत्नानां च ये विविधा - विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाब सिरीद अतीव उवसोमेमाणा चिठ्ठति' अत्र यावत्करणादेवं परिपूर्ण पाठो द्रष्टव्यः - 'ईसि मण्णमण्णम संपत्ता पुण्यावरदाहिणुत्तरागएहिं बाएहिं मंदायं मंदायमेइजमाणा पलंबमाणा पत्रमाणा परंभ (सं) माणा परंभ (झंझ) माणा ओरालेणं मणुत्रेणं मणहरेणं कण्णमणनिकरणं सदेणं ते पएसे सव्वतो समंता आपूरेमाणा आपूरेमाणा सिरीए उवसोभेमाणा उवसोभेमाणा चिट्ठेति । एतच प्रागेव पद्मवरवेदिकावर्णने व्याख्यातमिति भूयो न व्याख्यायते ॥ 'तेसि णं नागदं
For P&False Cinly
------
~421~