SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२८-१२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२८-१२९] रवर्णनं श्रीजीवा- मणयोनागामणिमयानि दामानि-मालास्सैरलतं नानामणिदामालतम् अन्तर्वहिश्च 'लक्ष्ण' लक्ष्णपुद्गलस्कन्धनिर्मापितं तवणि-16 प्रतिपत्ती जीवाभि जवालुयापस्थडे' इति तपनीया:-सपनीयमय्यो या वालुका:-सिकवास्तासां प्रस्तट:-प्रस्तारो यस्मिन तत्तथा, 'सुहफासे सस्सिरीय मनुष्या० मलयगि- रूवे पासाईए जाव पटिरूवे' इति प्राग्वन् । 'विजवस्स णं दारस्से' त्यादि, विजयस्य णमिति प्राग्वत् द्वारस्य उभयोः पार्श्वयोरेकैक-131 | बिजयद्वारीयावृत्तिः नैषेधिकीभावेन 'दुहतो' इति द्विधातो द्विप्रकारायां नैपेधिक्यां, नैषेधिकी-निपीदनस्थानम् , उक्तं च मूलटीकाकारेण-नषेधिकी नि-16 पीदनस्थान"मिति प्रत्येकं द्वौ द्वौ गन्दनकलशौ प्रज्ञप्ती, ते च चन्दनकलशा: 'वरकमलपइहाणा'इति बरं-प्रधानं यत्कमलं तत्प्रतिष्ठान- उद्देशः१ आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:-चन्दनकृतोपरागा: 'आविद्धकंठेगुणा' इति|81 सू०१२९ |आविद्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषु ते आविद्धकण्ठेगुणाः, कण्ठेकालवत्सप्तम्या अलुक्, 'पउमुष्पलपिहाणा' इति| पद्यमुत्पलं च यथायोग पिधानं येषां ते पद्मोत्सलपिधाना: 'सञ्बरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् 'महयामहया' इति अतिशयेन महान्तो महेन्द्र कुम्भसमानाः, कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांधासौ इन्द्र-18 है कुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना-महाकलशप्रमाणा: प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् ! ॥ विजयस्स या'मित्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयोरेकैकनषेधिकीभावेन द्विधातो नैषेधिक्यां द्वौ द्वौ 'नागदन्तकौ'नर्कुटको अङ्गुटकावित्यर्थः प्रज्ञप्ती, ते च नाग-1 दन्तका 'मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणीजालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बमा-18 है।नानि हेमजालानि-हेममयदामसमूहाः यानि च गवाक्षजालानि-गवाक्षाकृतिरत्नविशेषदामसमूहाः यानि च किङ्किणी-क्षुद्रघण्टा किङ्किणी-16 जालानि-क्षुद्रघण्टा(साता)स्तैः परिक्षिप्ता:-सर्वतो व्याप्ता: 'अन्भुग्गया' इति अभिमुख मुद्ता अभ्युद्गता अप्रिमभागे मनाग उन्नता दीप अनुक्रम [१६६-१६७] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् ~420~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy