________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
पतिपत्ती सूक्ष्मपृथ्वीकायाः सू०१३
[१३]]
*
श्रीजीवा- पाणिदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते, गोयमा ! अइमुत्तसंठाणसंठिए पन्नते, जिम्भिदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते, जीवाभिगोयमा! खुरप्पसंठाणसंठिए पन्नते, फासिदिए णं भंते ! किंसंठाणसंठिए पण्णते?, गोयमा! नाणासंठाणसंठिए पन्नत्ते ॥” इति, ह मलयगि- स्पर्शनेन्द्रियनिवृत्तः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायामनभ्युपगमात् , उपकरणं नाम खगस्थानीयाया बायनिर्वृत्तो रीयावृत्तिः खन्नधारास्थानीया स्वछतरपुरलसमूहात्मिकाऽभ्यन्तरा निर्वृचिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथशि-
दर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्देदात् , कथविक्रेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्योपधातसम्भवात् , तथाहि -सल्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरावां निवृत्ती महाकठोरतरपनगर्जितादिना शक्त्युपपाते सति न परिकछेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधा-लब्धिरुपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयस्तदावरणक्षयोपशमः, उपयोगः स्वस्व विषये लब्भ्यनुसारेणासन: परिच्छेदव्यापारः, तत्र यद्यपि द्रव्यरूपं भावरूपं चेत्थमिन्द्रियमनेकप्रकारं तथाऽपीह बाघनिर्वृत्तिरूपमिन्द्रियं | पृष्टमवगन्तव्यं, तदेवाधिकृत्य व्यवहारप्रवृत्तेः, तथाहि-बकुलादयः पञ्चेन्द्रिया इव भावेन्द्रियपञ्चकविज्ञानसमन्विता अनुमानतः प्रतीयन्ते तथाऽपि न ते पञ्चेस्त्रिया इति व्यवहियन्ते, बाह्येन्द्रियपञ्चकासम्भवात् , उक्तं च-पवेदिओ उ बउलो नरो व सम्बविसओवलंभाओ । तहकि न भण्णइ पंचिंदिउ त्ति बझिदियाभावा ॥१॥" ततो द्रव्येन्द्रियमधिकृत्य निर्वचनसूत्रमाह-'गोयमें त्यादि सुगमम् ॥ गतमिन्द्रियद्वारमधुना समुद्घातद्वार, तत्र समुद्घाता: सप्त, तद्यथा-वेदनासमुद्घात: १ कषायसमुद्घात: २ मारणसमुद्घातः ३ वैक्रियसमुद्रातः ४ तैजससमुद्घात: ५ आहारकसमुद्घात; ६ केवलिसमुद्घातश्च ७, तत्र वेदनायाः समुद्घातो वेदनासमुद्घातः,
१ पोनिय एव बकुलो नर इन सर्वविषयोपलम्भात् । तथापि न भव्यते पञ्चेन्द्रिय इति बानियाभावात् ॥१॥
CASSESCACACACANCY
RS24
अनुक्रम
[१४]
~ 42~