________________
आगम
(१४)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [१४]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [१३]
प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
द्रव्यसाचिव्यात्परिणामो व आसनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥ १ ॥ सा च षोढा, तयथा कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुकुलेश्या च, आसां च स्वरूपं जम्बूफलखादकषट्पुरुषदृष्टान्तेनैवावसातव्यम् - "पंथाओ परिभट्ठा छप्पुरिसा अडविमण्यारंमि । जंबूतरुस्त देट्ठा परोप्परं ते विचितेति ॥ १ ॥ निम्मूढसंधसाला गोच्छे पक्के य पडियसडियाई । जह एएसिं भावा तह लेसाओवि नावव्या ॥ २ ॥" अमीषां च सूक्ष्मपृथिवीकायिकानामति संष्टिपरिणामत्वाद्देवेभ्य: सूक्ष्मेष्वनुत्पादाचाद्या एव तिस्रः कृष्णनीलकापोतरूपा लेश्याः, न शेषा इति ॥ गतं लेश्याद्वारमिदानीमिन्द्रियद्वारमाह - 'तेसिण 'मित्यादि, इन्द्रियं नाम 'इदु परमैश्वर्ये' 'उदितः' इति नम्, इन्दनादिन्द्रः- आमा सर्वोपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिनं चिहमविनाभावि इन्द्रियम् 'इन्द्रियमिति निपातनसूत्राद्रूपनिष्पत्तिः, तस्यच्चवा, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं जिहेन्द्रियं प्राणेन्द्रियं स्पर्शनेन्द्रियं च, एकैकमपि द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च द्रव्येन्द्रियं द्विधा- निर्वृत्तिरूपमुपकरणरूपं च तत्र निर्वृत्तिर्नाम प्रतिवि शिष्टः संस्थानविशेष:, साऽपि द्विधा बाह्याभ्यन्तरा च तत्र वाह्य कर्णपटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया निर्देष्टुं शक्यते, तथाहि मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतो भाविनी भुवावुपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाभागे इत्यादि, अभ्यन्तरा तु निर्वृत्तिः सर्वेषामप्येकरूपा, तामेवाधिकृत्य चामूनि सूत्राणि प्रावर्त्तिषत — “सोईदिए णं भंते! किंसंठाणसंठिए पण्णत्ते ?, गोयमा कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पत्ते १, गोयमा ! मसूरचंद ठाणसंठिए पत्ते,
१ पथः परिभ्रष्ठाः पद् पुरुषा] अटवीमध्यभागे जम्बूतरोरधस्वात् परस्परं ते विचिन्तयन्ति ॥ १ ॥ निर्मूलं स्कन्धं शाखां प्रशास गुच्छान् ( छित्वा ) पकानि पतितशदितानि ( भक्षयामः । यथैतेषां भावास्तथा लेश्या अपि ज्ञातव्याः ॥ २ ॥
For P&Praise City
~ 41~
y