SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१३] दीप अनुक्रम [१४] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) • उद्देशक: [ - ], - मूलं [१३] प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा वक्ष्यमाणलक्षणानि तेषामाद्यानि पच संस्थानानि मसूरचन्द्रकाकारे न संभवन्ति, तल्लक्षणायोगात् तत इदं मसूरचन्द्रकाकारं संस्थानं जीवाभि० हुण्डं प्रतिपत्तव्यं, सर्वत्रासंस्थितत्वरूपस्य तलक्षणस्य योगान्, जीवानां संस्थानान्तराभावाच आह च मूलटीकाकारः- “संस्थानं म मलयगि सूरचन्द्रकसंस्थितमपि हुण्डं, सर्वत्रासंस्थितत्वेन तलक्षणयोगात्, जीवानां संस्थानान्तराभावाने "ति ॥ गवं संस्थानद्वारमधुना कषायरीयावृत्तिः १ द्वारमाह-'तेसिणं भंते!' इत्यादि, तेषां भदन्त ! सूक्ष्मपृथ्वी कायिकानां कति कषायाः प्रज्ञताः १, तत्र कषाया नाम कथ्यन्ते-हिंस्यन्ते ।। १५ ।। परस्परमस्मिन् प्राणिन इति कपः - संसारस्तमयन्ते गच्छन्त्येभिर्जन्तव इति कषायाः क्रोधादयः परिणामविशेषाः तथा चाह-'गोयमेत्यादि सुगमं, नवरं कोधः - अप्रीतिपरिणामः मानो गर्वपरिणामः माया निकृतिरूपा लोभो गालक्षणः, एते च क्रोधादयोमीषां मन्दपरिणामतयाऽनुपदर्शितबाह्यशरीरविकारा एवानाभोगतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपत्तव्याः ॥ गतं कषायद्वारं, सज्ञाद्वार माह- 'तेसिणमित्यादि सुगमं, नवरं सज्ञानं सब्जा, सा च द्विधा - ज्ञानरूपानुभवरूपा च तत्र ज्ञानरूपा मतिश्रुतावधिमनःपर्यायकेवलभेदात्पश्वप्रकारा, तत्र केवलसज्ञा क्षाबिकी शेषास्तु क्षायोपशमिक्यः, अनुभवसज्ञा- स्वकृतासातावेदनीयादिकर्मविपाकोदयसमुत्था, इह प्रयोजनमनुभवसन्ज्ञया, ज्ञानसज्ञायास्तद्वारेण परिगृहीतत्वात्, तत्राहारसज्ञा नाम आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वासपरिणामविशेषः, एषा चासात वेदनीयोदयादुपजायते, 'भयसम्ज्ञा' भयवेदनीयोदय जनित त्रास परिणामरूपा, 'परि ग्रहसज्ञा' लोभविपाकोदयसमुत्थमूर्छा परिणामरूपा, 'मैथुनसज्ज्ञा' वेदोदयजनिता मैथुनाभिलाषः, एताश्चतस्रोऽपि मोहनीयोदयप्रभवाः, एता अपि सूक्ष्मपृथ्वीकायिकानामव्य करूपाः प्रतिपत्तव्याः ॥ गतं सज्ञाद्वारमधुना बेश्याद्वारमाह-'तेसिण' मित्यादि सुगमं, नवरं लिश्यति लिप्यते आसा कर्मणा सहानवेति लेश्या कृष्णादिद्रव्यसाचिव्यादासनः शुभाशुभपरिणामः उक्तं च- "कृष्णादि Ja Eden For P&P Cy ~40~ १ प्रतिपत्तौ सूक्ष्मपुपृथ्वीकायाः सू० १३ ।। १५ ।।
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy