________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], -------------------------उद्देशक:-1,---------------------- मुलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१३]]
LOGANGANAGAR
दीप
| अधुनाऽवगाहनाद्वारमाह-'तेसिणं भंते ! इत्यादि सुगम, नवरं जघन्यपदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादुत्कृष्टपदमधिकमवसातव्यम् ॥ संहननद्वारमाह-तेसिणमित्यादि, तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्रज्ञप्तानि', संहनन नामास्थिनिचयरूपं, तच पोढा, तद्यथा-बजरषभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका छेदवर्ति च, तत्र वर्ण-कीलिका षभ:-परिवेष्टनपट्टः नाराचस्तूभयतो मर्कटबन्धः ततश्च योरस्भोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिं गच्छता तृतीयेनारमा परिवेष्टितयो|रुपरि तदस्थित्रयभेदि कीलिकास्य वचनामकमस्थि यत्र भवति तद्वजऋषभनाराचसझं प्रथम संहननं १, यत्पुनः कीलिकारहित |संहननं तत् ऋषभनारा द्वितीयं संहननं २, तथा यत्रासभोमर्कटवन्ध एव केवलसन्नाराचसशं तृतीयं संहननं ३, यत्र पुनरेकपावे मर्कटबन्धो द्वितीये च पाचँ कीलिका तदर्द्धनाराचं चतुर्थ संहननं ४, तथा यत्रास्थीनि कीलिकामात्रयद्धानि तरकीलिकाख्यं पचर्म संहननं ५, तथा यत्रास्थीनि परस्परं छेवेन वर्तन्ते न कीलिकामानेणापि बन्धस्तत् षष्ठं छेदवति, तश प्रायो मनुष्यादीनां नित्यं स्नेहाभ्यङ्गादिरूपां परिशीलनामपेक्षते ६, इत्यं षोढा संहननसम्भवे संशय:-तेषां शरीराणि किंसंहननानि प्रज्ञप्तानि ? इति, भगवानाह -गौतम! छेदवर्तिसंहननानि प्रज्ञतानि, अयमत्राभिप्राय:-यद्यपि सूक्ष्मपृथिवीकाविकानामस्थ्यभावस्तथाऽप्यौदारिकशरीरिणामस्थ्यासकेन संहननेन यः शक्तिविशेष उपजायते सोऽप्युपचारासंहननमिति व्यवहियते, शक्तिविशेषश्चात्यन्तमल्पीयान् सूक्ष्मपृथिवीकायिकानामप्यस्यौदारिकशरीरित्वात् , जपम्यश्च शक्तिविशेषश्छेदवसिंहननविषय इति तेषामपि छेदवर्तिसंहननमुक्तम् ॥ गर्न संहननद्वारं, सम्प्रति संस्थानद्वारमाह-'तेसिणं भंते!' इत्यादि सुगम, नवरं 'मसूरगचंदसंठिया' इति, मसूरकाख्यस्य-धान्यविशेषस्य यश्चन्द्राकृति | दलं स मसूरकचन्द्रस्तदनुसंखितानि मसूरकचंद्रसंस्थितानि, अत्राय भावार्थ:-इह जीवानां षट् संस्थानानि, तानि च समचतुरस्रादीनि
2
.
6
अनुक्रम [१४]
2
- 4%A4
~39~