SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], -------------------------उद्देशक:-1,---------------------- मुलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३]] LOGANGANAGAR दीप | अधुनाऽवगाहनाद्वारमाह-'तेसिणं भंते ! इत्यादि सुगम, नवरं जघन्यपदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादुत्कृष्टपदमधिकमवसातव्यम् ॥ संहननद्वारमाह-तेसिणमित्यादि, तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्रज्ञप्तानि', संहनन नामास्थिनिचयरूपं, तच पोढा, तद्यथा-बजरषभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका छेदवर्ति च, तत्र वर्ण-कीलिका षभ:-परिवेष्टनपट्टः नाराचस्तूभयतो मर्कटबन्धः ततश्च योरस्भोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिं गच्छता तृतीयेनारमा परिवेष्टितयो|रुपरि तदस्थित्रयभेदि कीलिकास्य वचनामकमस्थि यत्र भवति तद्वजऋषभनाराचसझं प्रथम संहननं १, यत्पुनः कीलिकारहित |संहननं तत् ऋषभनारा द्वितीयं संहननं २, तथा यत्रासभोमर्कटवन्ध एव केवलसन्नाराचसशं तृतीयं संहननं ३, यत्र पुनरेकपावे मर्कटबन्धो द्वितीये च पाचँ कीलिका तदर्द्धनाराचं चतुर्थ संहननं ४, तथा यत्रास्थीनि कीलिकामात्रयद्धानि तरकीलिकाख्यं पचर्म संहननं ५, तथा यत्रास्थीनि परस्परं छेवेन वर्तन्ते न कीलिकामानेणापि बन्धस्तत् षष्ठं छेदवति, तश प्रायो मनुष्यादीनां नित्यं स्नेहाभ्यङ्गादिरूपां परिशीलनामपेक्षते ६, इत्यं षोढा संहननसम्भवे संशय:-तेषां शरीराणि किंसंहननानि प्रज्ञप्तानि ? इति, भगवानाह -गौतम! छेदवर्तिसंहननानि प्रज्ञतानि, अयमत्राभिप्राय:-यद्यपि सूक्ष्मपृथिवीकाविकानामस्थ्यभावस्तथाऽप्यौदारिकशरीरिणामस्थ्यासकेन संहननेन यः शक्तिविशेष उपजायते सोऽप्युपचारासंहननमिति व्यवहियते, शक्तिविशेषश्चात्यन्तमल्पीयान् सूक्ष्मपृथिवीकायिकानामप्यस्यौदारिकशरीरित्वात् , जपम्यश्च शक्तिविशेषश्छेदवसिंहननविषय इति तेषामपि छेदवर्तिसंहननमुक्तम् ॥ गर्न संहननद्वारं, सम्प्रति संस्थानद्वारमाह-'तेसिणं भंते!' इत्यादि सुगम, नवरं 'मसूरगचंदसंठिया' इति, मसूरकाख्यस्य-धान्यविशेषस्य यश्चन्द्राकृति | दलं स मसूरकचन्द्रस्तदनुसंखितानि मसूरकचंद्रसंस्थितानि, अत्राय भावार्थ:-इह जीवानां षट् संस्थानानि, तानि च समचतुरस्रादीनि 2 . 6 अनुक्रम [१४] 2 - 4%A4 ~39~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy