SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रतिपत्ती प्रत सूत्रांक थ्वीकायाः सू०१३ - -- श्रीजीवा- क्रियशरीरापेक्षयाऽत्यन्तशुभं खच्छस्फटिकशिलेव शुभ्रपुगलसमूहात्मकं ३, तथा तेजसां-तेजःपुद्गलानां विकारस्तैजसं 'विकार' इत्यम् जीवाभिएतत् औष्मलिङ्गं भुक्ताहारपरिणमनकारणं, ववच विशिष्टतपःसमुत्थलब्धिविशेषस्व पुंसस्तेजोलेश्याविनिर्गमः, उक्तं च-सव्वस्स उम्हमलयगि- सिद्धं रसाइआहारपाकजणगं च । तेवगलद्धिनिमित्तं च तेयर्ग होइ नायव्वं ॥ १॥" ४, तथा कर्मणो जातं कर्मजं, किमुक्तं भवति- रीयावृत्तिः कर्मपरमाणव एवात्मप्रदेशैः सह श्रीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं शरीरमिति, अत एवैतदन्यत्र का- मणमित्युक्तं, कर्मणो विकारः कार्मणमिति, तथा चोक्तम्- कैम्मविकारो कम्मणमढविहविचित्तकम्मनिष्फन । सन्वेसि सरीराणं | कारणभूयं गुणेयर्व ॥१॥" अन्न 'सव्वेसिमिति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं-बीजभूतं कार्मणं शरीरं, न खल्वा-| मूलमुच्छिन्ने भवप्रपञ्चरोहवीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं| कारणं, तथाहि-कर्मजेनैव वपुषा तैजससहितेन परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति, ननु यदि तैजससहितकार्मणवपुःपरिकरितो गत्यन्तरं संकामति तर्हि स गच्छन्नागन्छन् कस्मान दृष्टिपथमवतरति ?, उच्यते, कर्मपुद्गलानां तैजसपुद्गलानां चातिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् , तथा च परतीधिकैरप्युक्तम्-"अन्तरा भवदेहोऽपि, सूक्ष्मत्वानोपलभ्यते । निष्कामन प्रविशन वाऽपि, नाभावोऽनीक्षणादपि ॥१॥" एतेषां पञ्चानां शरीराणां मध्ये यानि त्रीणि शरीराणि सूक्ष्मपृथिवीकायिकानां तानि नामप्राहमुपदर्शयति-तंजहा-ओरालिए तेयए कम्मए, वैक्रियाहारके तु तेषां न संभवतो, भवखभायत एवं तल्लब्धिशून्यत्वात् । १ सर्वस्याष्ण्वसिद्ध रसाबाहारखाकान च। तेजोलब्धिनिमित्तं च तै जसं भवति ज्ञातव्यम् ॥१॥ २ कर्मविकारः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । स.! वेषो शारीराणां कारणभूतं मुणितव्यं ॥१॥ अनुक्रम [१४] ॥ १४ ॥ ~38~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy