________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*
F
प्रत सूत्रांक
2
[१३]]
दीप
विनेयस्य धर्मः कथनीयः, इत्यमेव सम्यातिपत्तियोगादिति, त्रीणि शरीराणि प्रज्ञप्तानि, इह शरीराणि पश्च भवन्ति, तद्यथा-औदारिक वैक्रियमाहारकं तैजसं कार्मणं च, तत्रोदारं-प्रधानं, प्राधान्यं चास्य तीर्थकरगणधरशरीराण्यधिकस, ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात् , यद्वा उदारं सातिरेकयोजनसहनमानत्वात् शेषशरीरापेक्षया धृहत्प्रधान, बृहत्ता चास्य वैकियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रियं योजनलक्षमानमपि लभ्यते, उदारमेव औदारिक, विनयादिपाठादिकण १, तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, तथाहि-तदेकं भूलाउनेकं भवति अनेक भूत्या एकं तथाऽणु भूत्वा महद्भवति महच्च भूखाऽणु तथा खचरं भूला भूमिचरं भवति भूमिचरं भूत्वा खचरं तथा दृश्यं भूत्वाऽदृश्यं भवति अवश्यं भूखा दृश्यमिति, तच द्विविधम्-औपपातिक लब्धिप्रत्ययं च, तत्रौषपातिकमुपपातजन्मनिमित्तं, तच्च देवनारकाणां, लब्धिप्रत्ययं तिर्यग्मनुष्याणां २, तथा चतुर्दशपूर्वविदो तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पची सत्यां विशिष्टलब्धिवशादाहियते-निर्वय॑ते इत्याहारक, 'बहुलक'| मिति वचनात्कर्मणि बुन्, यथा पादहारक इत्यत्र, उक्तं च- कंजंमि समुप्पन्ने सुयकेवलिणा बिसिहलद्धीए । जं एत्थ आहरिजइ भणंति आहारगं तं तु ॥ १॥" कार्य चेदम्-'पाणिदयरिशिदसण सुहुमपयस्थावगाहहे वा । संसयवोच्छेयर्थ गमणं जिणपायमूलंमि ॥१॥" एतचाहारकं कदाचनापि लोके सर्वथाऽपि न भवति, तचाभवनं जघन्यत एकं समयमुत्कर्षत: षण्मासान यावत् , उक्तं च-आहारगाइ लोगे छम्मासा जा न होतिवि कयाई । उकोसेणं नियमा एक समय जहन्नेणं ॥ १॥" आहारकं च शरीरं
१ कार्ये समुत्ने श्रुतकेवलिना विशिष्टलम्या । यदनाहियते भगन्याहारकं तत्तु ॥1॥३प्राणिदयारद्धिदर्शनसूक्ष्मपदार्थावपाहहेतचे बा । संशययुच्छेदाधे गमनं जिनपावमूले ॥1॥ आहारकादयो नियमाओके षण्मासान् यावत्र भवन्त्यपि कदाचित् । उत्कृयतो नियमाद एक समयं जयन्येन ॥१॥
अनुक्रम [१४]
ACASESCABCC8
~37~