________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
प्रत
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
सूत्रांक
[१३]]
॥१३॥
CCOCCA
कम्मभूमगअंतरदीवगअसंखेजवासाउयवजेसु पजत्तापञ्जत्तएसु उब० ॥ ते णं भंते ! जीवा १प्रतिपत्तौ कतिगतिका कतिआगतिका पण्णता ?, गोयमा ! दुगतिया दुआगतिया, परित्ता असंखेजा सूक्ष्मपृपण्णत्ता समणाउसो, सेत्तं सुहमपुढविक्काइया ।। (सू०१३)
ध्वीकाः 'तेषां सूक्ष्मपृथिवीकायिकानां णमिति वाक्यालङ्कारे 'भदन्त !' परमकल्याणयोगिम् ! कति शरीराणि प्रज्ञप्तानि ?, अथ कः कमेव-131 सू०१३ माह ?, उच्यते, भगवान् गौतमो भगवन्तं श्रीमन्महावीरं, कथमेतद् विनिश्चीयते इति घेद्, उच्यते, निर्वचनसूत्रात्, ननु गौतमोऽपि
भगवान उपचितकुशलमूलो गणधरतीर्थकरभाषितमातृकापवयश्रवणमात्रावातप्रकृष्ट श्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्वविद् विवक्षितावार्थपरिजानसमन्वित एव ततः किमर्थं पृच्छति ?, तथाहि-न चतुर्दशपूर्वविदः प्रज्ञापनीयं किश्चिदविदितमस्ति, विशेषतः सर्वाक्षरसं-18
निपातिनः संभिन्नश्रोतसो भगवतो गणभृत: सर्वोत्कृष्टश्रुतलन्धिसमन्वितस्य गौतमय, उक्तं च "संखातीते वि भबे साहइ जं था| परो उ पुच्छेना । न य णं अणाइसेसी वियागई एस छउमस्थो ॥ १॥" उच्यते, शिष्यसंप्रत्ययार्थ, तथाहि-जानन्नेव भगवान् अन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं भूयोऽपि भगवन्तं पृच्छतीति, अथवा गणधरप्रश्नतीर्थकरनिर्वचनरूपं किञ्चित्सूत्रमिती-18 स्थमधिकृतसूत्रकारः सूत्रं रचितवान् , यदिवा संभवति भगवतोऽपि स्वल्पोऽनाभोगः छद्मस्थत्वादिति पृच्छति, उक्तं च न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥१॥” इति कृर्व प्रसङ्गेन, प्रस्तुवमुच्यते, भगवानाह-गोयमेयावि, अनेन लोकप्रथितमहागोत्रविशिष्टाभिधायकनामश्रणध्वनिनाऽऽमन्त्रयन्निदं ज्ञापयति-प्रधानासाधारणगुणेनोत्साह X ॥१३॥
पसंख्मातीतानपि भवान् साधयति यदा परः पृच्छेत् । न चानतिशायी विजानात्येष छपस्था (इति) ॥१॥
%85%%
अनुक्रम [१४]
~36~