________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१३]]
दीप
कक्खडमउयजाव निद्धलुक्खाई, तेसिं पोराणे वण्णगुणे विप्परिणामइसा परिपालइत्ता परिसाइइत्ता परिविद्धंसइत्ता अण्णे अपुब्वे वण्णगुणे गंधगुणे जाव फासगुणे उप्पाइत्ता आतसरीरओगाढा पोग्गले सबप्पणयाए आहारमाहारेंति ॥ ते णं भंते ! जीवा कतोहिंतो उवषजति? किं नेरइएहिंतो उववजंति तिरिक्खमणुस्सदेवेहिंतो उववर्जनि?, गोयमा! नो नेरइएहिंतो उबवजति, तिरिक्खजोणिएहिंतो उयवति मणुस्सहिंतो उववजंति, नो देवेहिंतो उचवज्जति, तिरिक्खजोणियपज्जत्तापज्जत्तेहिंतो असंखेजवासाउयवबेहिंतो उवचजति, मणुस्सेहिंतो अकम्मभूमिगअसंखेजवासाउयवजेहिंतो उववजंति, वकंतीउववाओ भाणियल्वो ॥ तेसि णं भंते! जीवाणं केवतियं कालं ठिती पण्णत्ता ?, गोथमा! जहन्नेणं अंतोमुहुर्त उकोसेणवि अंतोमुहुत्तं ॥ ते णं भंते ! जीवा मारणंतियसमुग्घातेणं किं समोहया मरति असमोहया मरंति ?, गोयमा ! समोहयावि मरंति असमोहयावि मरंति ॥ ते णं भंते ! जीवा अणंतरं उब्वहिता कहिं गच्छति ? कहिं उववजति ?-किं नेरइएसु उववनंति निरिक्खजोणिएसु उ० मणुस्सेसु उ० देवेसु उवव० ?, गोयमा ! नो नेरइएसु उववर्जति तिरिक्खजोणिएसु उ० मणुस्सेसु उ० णो देवेसु उवव० । किं एगिदिएसु उववर्जति जाव पंचिंदिएसु उ०, गोयमा! एगिदिएसु उववजंति जाव पंचेंदियतिरिक्खजोणिएम उववजंति, असंखेजवासाउयवज्जेसु पजत्सापजसएसु उव०, मणुस्सेसु अ
अनुक्रम [१४]
जी०च०३
~35