SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२७] दीप अनुक्रम [१६५] सा लतेत्यभिधीयते, नागलतामयमण्डपकाः, अतिमुक्तकमण्डपकाः, 'अप्फोया' इति बनस्पतिविशेषस्तन्मया भण्डपका अप्फोयामण्डपकाः, मालुका-एकाथिकफला वृक्षविशेषास्तयुक्ता मण्डपका मालुकामण्डपकाः, एते च कथम्भूताः इत्याह-सवरयणा-15 मया' इत्यादि प्राग्वत् ॥ 'तेसु ण'मित्यादि, वेषु जावीयमण्डपेषु यावन्मालुकामण्डपेषु, यावत्करणाद् यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टका: प्रज्ञप्तास्तद्यथा-अप्येकका हंसासनवत्संस्थिता सासनसंस्थिताः यावदप्येकका दिक्सौयतिकासनसंस्थिताः, मायावत्करणात् 'अप्पेगइया कोंचासणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगश्या उन्नयासणसंठिया अप्पेगझ्या पणयासणसंठिया अप्पेगइया भद्दासणसंठिया अपेगइया पक्खासणसंठिया अप्पेगइया मयरासणसंठिया अप्पेगइया उसभासणसंठिया अप्पेगइया | #सीहासणसंठिया अप्पेगइया पउमासणसंठिया अप्पेगइया दीहासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिह्नानि विशिष्टनामानि च वराणि-प्रधानानि शयनानि आसनानि च तद्वत्संस्थिता वरशयनासनविशिष्टसंखानसंस्थिताः, क-15 चिन् 'मांसलसुघुडविसिट्ठसंठाणसंठिया' इति पाठस्तत्रान्ये च बहवः शिलापटुका मांसला इव मांसला: अकठिना इत्यर्थः सुघुष्टार है व सुघुष्टा अतिशयेन ममृणा इति भावः विशिष्टसंस्थानसंस्थिताश्च 'आईणगरूयबूरनवणीयतूलफासा मउया सव्यरयणामया| अच्छा' इत्यादि प्राग्वन् , तत्रैतेपु उत्पातपर्वतादिगतहंसासनादिपु यावन्नानारूपसंस्थानसंस्थितपृथिवीशिलापट्टकेपु णमिति पूर्ववट ब-14 हवो वानमन्तरा देवा देव्यश्च यथासुखमासते 'शेरते' दीर्घकायप्रसारणेन वर्तन्ते, न तु निद्रां कुर्वन्ति, तेषु देवयोनिकतया निद्राया *अभावात् , 'तिष्ठन्ति' अर्द्धस्थानेन वर्तन्ते 'निषीदन्ति' उपविशन्ति 'तुयटृति' इति लग्वर्त्तनं कुर्वन्ति वामपार्वतः परावृत्य दक्षि-14 ४ाणपानावतिष्ठन्ति दक्षिणपार्वतो वा परावृत्य बामपानावतिष्ठन्ति 'रमन्ते' रतिमावघ्नन्ति 'ललन्ति' मनईप्सितं यथा भवति Jamirman ~411~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy