________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२७]
दीप अनुक्रम [१६५]
श्रीजीवा-इतथा वर्तन्त इति भावः 'क्रीडन्ति' यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिन्ति 'मोहन्ति' मैथुनसेवां कुर्वन्ति,1३ प्रतिपत्ता जीवाभि०६इत्येवं 'पुरा पोराणाग'मित्यादि, 'पुरा पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एव पौराणानां सुचीर्णानां-सुच-दमनुष्या. मलयगि-IIरितानामितिभावः, इह सुचरितजनितं कर्मापि कार्ये कारणोपचारात्सुचरितमिति विवक्षित, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मान- विजयद्धा रीयावृत्तिः प्टानविषयाप्रमादकरणक्षान्त्यादिसुचरितानामिति, तथा सुपराक्रान्तानाम् , अत्रापि कारणे कार्योपचारात् सुपराकान्तजनितानि कर्माण्येवरा
राधिक सुपराकान्तानि इत्युक्तं भवति, सफलसत्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभाना-16 उद्देशः १ ॥२०१॥
शुभफलानाम् , इह किञ्चिदशुभफलमपीन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्त्विकशुभत्वप्रतिपत्यर्थमस्यैव पर्यायशब्दमाह- सू० १२५
कल्याणानां तत्ववृत्त्या तथाविधविशिष्टफलदायिनाम् , अथवा कल्याणानाम्-अनर्थोपशमकारिणा, कल्याण-कल्याणरूपं फलविहापाक 'पञ्चणुभवमाणा' प्रत्येकमनुभवन्तः–'विहरन्ति' आसते । तदेवं पद्मवरवेदिकाया बहियों बनखण्डतद्वक्तव्यतोक्ता, सम्प्रति
तस्या एव पनपवेदिकाया अर्वाग् जगत्या उपरि यो वनखण्डतद्वक्तव्यतामभिधित्सुराह-तीसे णं जगतीए' इत्यादि, तस्या जरागत्या उपरि पद्मवरवेदिकाया 'अन्तः' मध्यभागे अत्र महानेको वनपण्डः अज्ञप्तः 'देसोणाई दो जोयणाई विक्खंभेण'मित्यादि सर्व
बहिर्बनखण्डवदविशेषेण वक्तव्यं, नवरमत्र मणीनां तृष्णानां च शब्दो न वक्तव्यः, पद्मत्ररवेदिकान्तरिततया तथाविधवाताभावतो मणीनां तुणानां च चलनाभावतः परस्परसंघर्षाभावात् , तथा चाह-"वणसंडवण्णतो सद्दवज्जो जाव विहरति" इति ॥ सम्पति जम्बूद्वीपस्य द्वारसयाप्रतिपादनार्थमाह
X ॥२०१॥ वहीवस्स णं भंते दीवस्स कति दारा पण्णत्ता गोयमा! चत्तारि दारा पण्णत्ता, तंजहा
JaEmitedg
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् मूल-संपादने अत्र शिर्षक-स्थाने एका स्खलना दृश्यते-अत्र विजयद्वार-अधिकार: नास्ति
~412~