________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२७]
दीप
श्रीजीवाउसहे १० सीह ११ दिसासो[व]स्थि १२ वारसमे ॥ १॥" एतानि सर्वाण्यपि कथम्भूतानि ? इत्यत आह-सब्बरयणामया' इत्यादि प्रतिपत्ती जीवाभि प्राग्वत् ॥ 'तस्स णं वणसंडस्से त्यादि, प्राग्यन् तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव देशस्थ तत्र तत्रैकदेशे बहूनि 'आलि-131 मनुष्या० मलयगि- गृहकाणि' आलि:-वनस्पतिविशेषस्तन्मयानि गृहकाणि मालिरपि-वनस्पतिविशेषस्तन्मयानि गृह काणि मालिगृहकाणि कदलीगृहकाणिविजयद्वारीयावृत्तिःलतागृहकाणि प्रतीतानि 'अच्छणघरका' इति अवखानगृह काणि येषु चदा तदा वाऽऽगत्य बहवः मुखासिकयाऽवसिष्ठन्ते, प्रेक्षणक-1 राधि
गृहाणि यत्रागत्य प्रेक्षणकानि विदधति निरीक्षन्ते च, मजनकगृहकाणि यत्रागत्य स्वेच्छया मजनं कुर्वन्ति प्रसाधनगृहकाणि यवागत्या ॥२० ॥
उद्देशः१ खं परं च मण्डयन्ति गर्भगृहका गि-गर्भगृहाकाराणि, 'मोहणघरगा' इति मोहणं-मैथुनलेवा "रमियमोहारयाई" इति नाममाला
सू०१२७ वचनात् , तत्प्रधानानि गृहकाणि मोहनगृहकाणि वासभवनानीति भावः, 'शालागृहकाणि पट्टशालाप्रधानानि गृहकाणि 'जालगहकाणि' जालकयुक्कानि गृहकाणि 'कुसुमगृहकाणि' कुमुभप्रकरो पचितानि गृहकाणि "चित्रगृहकाणि' चित्रप्रधानानि गृहकाणि
गन्धर्वगृहकाणि' गीतनृत्याभ्यासयोग्यानि गृहकाणि 'आदर्शगृहकाणि' आदर्शमयानीव (आदर्श) गृहकाणि, एतानि च कथम्भूतानि ? *इत्यत आह-'सब्बरयणामया' इत्यादिविशेषणकदम्बकं प्राग्वत् ।। 'तेसु णमित्यादतेषु आलिगृहकेषु, यावच्छब्दान्मालिगृहकादि| परिग्रहः, बहूनि हसासनानि इत्यादि प्राग्वत् ।। 'तस्स णमित्यादि, तस्य वनखण्डस्य मध्ये तत्र देशे तस्यैव देशस्य तन्त्र तत्रैकदेशे बहवो जातिमण्डपका यूथिकामण्डपका मलिकामण्डपका नवमालिकामण्डपका वासन्तीमण्डपका दधिवासुका नाम वनस्पतिविशेपस्तन्मया मण्डपका दधिवासुकमण्डपका:, सूरिलिरपि वनस्पतिविशेषस्तन्मया मण्डपकाः सूरिल्लिमण्डपका:, ताम्बूली-नागवल्ली तन्मया मण्डपकास्ताम्बूलीमण्डपकाः, नागो-दुमविशेषः स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा न अमृता
अनुक्रम [१६५]
Jiatician
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् मूल-संपादने अत्र शिर्षक-स्थाने एका स्खलना दृश्यते-अत्र विजयद्वार-अधिकार: नास्ति
~410~