________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२७]
456-5-4-4-2
हानियइपब्वया' इति नियत्या-नयत्येन पर्वता नियतिपर्वताः, कचिन् 'निययपव्यया' इति पाठस्तत्र नियताः-सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र वानमन्तरा देवा देण्यश्च भवधारणीयेन चैक्रियशरीरेण प्रायः सदा रममाणा अवतिष्ठन्ते इति भावः,
जगतीपर्वतकाः' पर्वतविशेषाः 'दारुपर्वतकाः दारुनिर्मापिता इव पर्वतकाः 'दगमंडवगा' इति 'दकमण्डपकाः' स्फटिकमण्ड|पकाः, उक्तं च मूलटीका-दकमण्डपकाः स्फाटिकमण्डपका" इति, एवं दकमञ्चका दकमालका दकप्रासादाः, एते च दकम|ण्डपादयः केचित् 'उसडा' इति उत्सृता उच्चा इत्यथैः, केचिन् 'खुडा' इति क्षुल्ला लघवः कचित् 'खडख(ह)डगा' इति लघव आ*यताश्च, तथा अन्दोलका: पक्ष्यन्दोलकाच, तन्त्र यत्रागत्य मनुध्या आसानमन्दोलयन्ति ते अन्दोलका इति लोके प्रसिद्धाः, यत्र तु
पक्षिण आगत्यात्मानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, ते चान्दोलका: पक्ष्यन्दोलकाश्च तस्मिन् वनपण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रीडायोग्या बहवः सन्ति, ते चोत्पातपर्वतादयः कथम्भूताः ? इत्याह-सवरत्नमयाः' सर्वात्मना रनमयाः, 'अच्छा सोहा' इत्यादि विशेषणजातं पूर्ववत् ।। 'तेसु णमित्यादि, तेयु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेपु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि | पाहंसासनानि तत्र थेपामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हसासनानि, एवं कौचासनानि गरुडाहासनानि च भावनीयानि, उन्नतासनानि नाम यानि उच्चासनानि प्रणतासनानि-निन्नासनानि दीर्घासनानि-शय्यारूपाणि भद्रासनानि
वेषामधोभागे पीठिकाबन्धः पक्ष्यासनानि येषामधोमागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पभासनानि-पयाफाराणि आसनानि 'दिसासोवस्थियासणाणि' येपामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां साहिका सदाहणिगाथा-"हंसे १ कोंचे २ गाढे ३ उग्णय ४ पणए य ५ दीह ६ भद्दे य ७ । पक्खे ८ मयरे ९
दीप अनुक्रम [१६५]
%
-%
~409~