SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१२७] दीप अनुक्रम [१६५ ] [भाग-१६] “जीवाजीवाभिगम" उपांगसूत्र- ३ / १ ( मूलं + वृत्तिः) प्रतिपत्ति: [ ३ ], ------ उद्देशक: [ ( द्वीप समुद्र)]. - मूलं [१२७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ १९९ ॥ Ja Er — 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'तेसिं तोरणाणं उवरिं अट्ठट्ठमंगले त्यादि सुगमं, नवरं 'जाब पडिरूवा' इति यावत्करणात् 'घट्टा मट्टा नीरया' इत्यादिपरिग्रहः ॥ 'तेसि ण' मित्यादि, तेषां तोरणानामुपरि बहवः 'कृष्णचामरध्वजाः' कृष्णचामरंयुक्ता ध्वजाः कृष्णचामरध्वजाः एवं बहवो नीलचामरध्वजा लोहितचामरध्वजा हारिद्रचामरध्वजाः शुकुचामरध्वजाः, कथम्भूता इत्याह एते सर्वेऽपि ? इवि, अत आह— 'अच्छा' आकाशस्फटिकवदतिनिर्मलाः 'कृष्णाः' कृष्णपुद्गलस्कन्धनिर्मार्पिता 'रूप्यपट्टा' इति रूप्योरूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टा: 'वइरदंडा' इति वज्रो-वज्ररत्नमवो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्रदण्डाः, तथा जलजानामिव - जलजकुसुमानां पद्मादीनामिवामलो-निर्मलो न तु कुद्रव्यगंधसम्मिश्र यो गन्धः स विद्यते येषां ते ज लजामलगन्धिका 'अतः अनेकस्वरा' दितीकप्रत्ययः, अत एव सुरम्याः, 'पासादीया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'तेसि णमित्यादि, तेषां तोरणानामुपरि बहूनि 'छत्रातिच्छत्राणि छत्रात्- लोकप्रसिद्धादेक सङ्ख्या कादतिशायीनि सियानि त्रिसङ्ख्यानि वा छत्रातिच्छत्राणि, ब्रह्मयः पताकाभ्यो- लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः पताकातिपताका, बहूनि घण्टा युगलानि बहूनि चामरयुगलानि बहवः 'उत्पलहस्तकाः' उत्पलाख्यजलजकुसुमसमूहविशेषाः एवं पद्महस्तका बहवो नलिनहस्तका बहवः सुभगहस्तका बहवः सौगन्धिकहस्तका बहवः पुण्डरीकहस्तका बहवः शतपत्रहस्तकाः वहवः सहस्रपत्रहस्तकाः, उत्पलादीनि प्रागेव व्याख्यातानि एते च छत्रासिच्छत्रादयः सर्वेऽपि सर्वरत्नमया: 'जाव पडिरुवा' इति यावत्करणात् 'अच्छा सण्हा लव्हा' इत्यादि विशेषण कदम्बकपरिग्रहः ॥ 'तासि णमित्यादि, तासां क्षुल्लिकानां वापीनां यावलिपङ्कीनाम्, अत्र यावच्छन्दात् पुष्करिण्यादिपरिग्रहः, अपान्तरालेषु तत्र तत्र देशे। तस्यैव देशस्य तत्र तत्रैकदेशे व उत्पातपर्वता-पत्रागत्य बहवो व्यन्तरदेवा देव्यश्व विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति For P&Praise Cly ३ प्रतिपत्त मनुष्या० विजयद्वाराधि० उद्देशः १ सू० १२७ ~ 408 ~ ॥ १९९ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश :- १' अत्र १ इति निरर्थकम् मूल-संपादने अत्र शिर्षक स्थाने एका स्खलना दृश्यते-अत्र विजयद्वार अधिकारः नास्ति
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy