________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१२७]
96
दीप अनुक्रम [१६५]
मणिमयानि, नानामणिमयेषु स्तम्भेषु 'उपविष्टानि' सामीप्येन स्थितानि, तानि च कदाचिञ्चलानि अथवाऽपदपतितानि वाऽऽशवरन् |
तत आह-सम्यग-निश्चलतयाऽपदपरिहारेण च निविष्टानि ततो विशेषणसमासः उपविष्टसन्निविष्टानि 'विबिहमुत्तरोचिया' इति । विविधा-विविधविच्छित्तिकलिता मुक्का-मुक्ताफलानि 'अंतरे ति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामाद्वीप्सां गमयति, अन्तरा २
ओचिया' आरोपिता यत्र तानि तथा, 'विविहतारारूबोवचिया' इति विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभा तारका निबध्यन्ते इति लोकेऽपि प्रतीतं इति विविधतारारूपोपचितानि, 'ईहामिगउसभतुरगनरमगरविहगवालगकिंनर-1 रुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता' इति ईहामृगा-वृका व्याला:-श्वापदभुजगाः, ईहामृगषभतुरगनरमकरविहग-5 व्यालकिनररुरुसरभकुचरवनलतापालतानां भक्या-विच्छित्त्या विचित्रं-आलेखो येषु तानि तथा, स्तम्भोगताभिः-स्तम्भोपरिष-13 तिनीभिर्वचरत्नमयीभिर्वेदिकाभिः परिगतानि सन्ति यानि अभिरमणीयानि तानि स्तम्भोगतव अवेदिकापरिंगताभिरामाणि, तथा 'विजाहरजंतजुत्ताविव अच्चीसहस्समालिणीया' इति विद्याधरयोर्यद् यमलं-समश्रेणीकं युगलं-द्वन्द्व विद्याधरयमलयुगलं तेषां यत्राणि-प्रपञ्चायुक्तानीय, अचिंषां सहस्रैर्मालनीयानि-परिवारणीयानि अर्थिःसहस्रमालनीयानि, किमुक्तं भवति ?-एवं नाम प्रभा-18 समुदायोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभासमुदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपञ्चयु-17 क्तानीति, 'रूवगसहस्सकलिया' इति रूपकाणां सहस्राणि रूपकसहस्राणि तैः कलितानि रूपकसहस्रकलितानि 'भिसमाणा'इति दीप्यमा
नानि 'भिम्भिसमाणा' इति अतिशयेन दीप्यमानानि 'चक्खुल्लोयणलेसा' इति चक्षुः कर्तृ लोकने-अवलोकने लिसतीव-दर्शनीयत्वाति-13 जी० च०३४
शयतः श्लिष्यतीव यत्र तानि चक्षुर्लोकनलेसानि 'महफासा' इति शुभस्पर्शानि सशोभाकानि रूपाणि यत्र तानि सश्रीकरूपाणि,
२%
k
~407~