SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक | धि० [१२७] दीप M श्रीजीधा- दावाप्यादय भासवमिय-चन्द्रहासाविषरमा लमिव उदयासांता आल मोदकाः, अप्येकका वारुगस्य वारुणसमुद्रस्येव 'उदकं यासा प्रतिपत्ती जीकाभिक ता बारु गोदका, भयेका श्रीरभिबोदके वाला ता: झीरोइकाः, अध्येकका धृतमिबोदके यासा ता पृतोदकाः, अध्येककाः क्षोद || | मनुष्या० मलयगि-12व-इरस इस उदके याता: सोमेकाः, अधकका अमृतरससमरस मुकं यास ता अमृतरससमरसोदकाः, अप्येकका अमृत- वनखण्डारीयावृत्तिः दारसेन स्वाभाविकेन प्रता:, 'पानाईया(ओ)मादि विशेषग च तुष्टयं प्राग्वन , तासां क्षुलिकाना यावद्रिलपङ्गीनां प्रत्येक २ चतुर्दिशि चत्वारि, एकस्यां दिशि कमावान्, 'त्रिसोपानप्रतिरूपाणि' प्रतिविशिष्ट रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां ॥१९८॥ समाहारबिसोपानं विसोपानानि च तानि प्रतिरूपकाणि चेति विशेषगल मासः, विशेषणस्य परनिपात: प्राक्तत्वात , तानि प्रज्ञतानि सू०१२७ तेषां च विसोपानप्रतिरूपकाणाम् 'अयं परमाणः 'एतद्रूप:' अनन्तरं वश्यमागत रूपः 'वर्गावासः' वर्गकनिवेश: प्रज्ञतः, तद्यथा -बिजमयाः' बजरनमया मा. भूने निकामन्तः प्रदेशा: 'रिछमयाः रिटरनमयाः 'प्रतिष्ठाना' निसोपानमूलपादा वै|स्यमयाः सम्भाः सुवर्णरूप्यमयानि फलकानि-विसोपानाअभूतानि वनमयानि व वरनापूरिताः सम्बया-फलकद्वयापान्तरालप्रदेशाः18 लोहिताक्षमच्यः सूच्या-फलकय सम्बन्धविघटनाभावहेतु पादुकास्थानीयाः नानामगिम या अवलम्ब्यन्ते इति अवलम्बना-अवतरता मुत्तरतां चालम्बने हेतुभूता अबलम्बनमाहातो बिनिर्गताः केचिद्वयवाः अवलंबणवाहाओ' इति अबलम्ब नबाहा अपि नानामणिमयाः, हा अवलम्बनवाहा नाम उभयोः 'उभयोः पार्धयोरवलम्बनाश्रय भूता मित्तयः, पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि ण-18 मित्यादि, सेपां त्रिसोपानप्रतिरूपकाणां प्रत्येकं प्रत्येक तोरणानि प्रशतानि, तेषां च तोरणानामयमेतद्रूपो 'वर्णावासः' वर्णकनिवेशः ॥१९८॥ प्रज्ञाप्तः, तद्यथा-'ते ण तोरणा नाणामणिमया' इत्यादि, तानि तोरणानि नानामणिमयानि, मणय:-चन्द्रकान्तादयः, विविध म-11 - अनुक्रम [१६५] 53 अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् ~406~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy