________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
T-1022
प्रत सूत्रांक [१२७]
दीप अनुक्रम [१६५]
सुखोत्तारा: ततः पूर्वपदेन विशेषणसनास: 'नाणामणितित्थसुबद्धाओं' इति नानामणिभि:-नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां ता नानामणितीर्थसुबद्धाः, अत्र बहुत्रीहावपि कान्तस्य परनिपातो भार्यादिदर्शनात्प्राकृतशैलीवशाद्वा, 'चउकोणाओ' इति चत्वारः कोणा यस्यां सा चतुष्कोणाः एतय विशेषणं वापी: कूपांश्च प्रति द्रष्टव्यं, तेषामे धतुकोणत्वसम्भवान् न शेषाणां, तथा|2 आनुपूण-क्रमेण नीचैनीस्तरभावरूपेण मुष्टु-अतिशयेन यो जातो वप्रः-केदारो जलस्थानं तत्र गम्भीर-अलब्धस्थानं शीतलं | जलं यासु ता आनुपूर्यसुजातवागम्भीरशीतलजला: 'संछाणपत्तभिसमुणालाओ संछनानि-जलेनान्तरितानि पत्रविसमृणालानि यासु ताः संझनपत्रविसमृणाला;, इह विसमृणालसाहचर्यात्पत्राणि-पद्मिनीपत्राणि द्रष्टव्यानि, विसानि-कन्दा मृणालानि-पद्मनाला:, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तथा षट्पदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि च यासु ताः षट्पदपरिभुज्यमानफमलाः, तथाऽच्छेन-स्वरूपतः स्फटिकवाछुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमल सलिलपूर्णाः, तथा 'पडिहत्या' अतिरेकिता: अतिप्रभूता इत्यर्थः “पडिहत्यमुद्भुमायं अहिरेइयं च जाण आजण्ण" इति वचनात् , उदाहरणं चात्र-"घणपडिहत्धं गयणं सराई नवसलिलसुद्द(उद्ध)मायाई । अहिरेइयं महं उण चिंताएँ मणं तुहं विरहे ॥१॥" इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः पडिहत्यभ्रमन्मत्स्यकच्छपाः, तथाऽनेकैः-शकुन मिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ता अनेक शकुनमिथुनकप्रविचरिताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरःषतिपर्यवसाना: प्रत्येकं प्रत्येकमिति, एकमेकं प्रति प्रत्येकम् , अत्राभिमुख्य प्रतिशब्दो न बीप्लाविवक्षायां, पश्चात्प्रत्येकशब्दख द्विचामिति, पावरवेदिकया परिक्षिमाः प्रत्येक वनपण्डपरिक्षिताच, 'अप्पेगतियाओ' इत्यादि, अपि ढाथै बाढमेकका:-काश्चन
2-54-67368
~405~