________________
आगम
(१४)
प्रत
सूत्रांक
[१२७]
दीप
अनुक्रम
[१६५]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
------ उद्देशकः [ ( द्वीप - समुद्र )],
- मूलं [१२७]
प्रतिपत्ति: [३], ----- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
॥ १९७ ॥
ललति कीडंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरिक्ताणं सुभाणं कंताणं कम्माणं कल्लाणं फलवितिविसेसं पचणुब्भवमाणा विहरंति ॥ (० १२७ )
'तरसणं वणसंडस्से' त्यादि, तस्य णमिति वाक्यालङ्कारे वनखण्डस्य मध्ये तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे 'बहूईओ' इति ब्रह्रयः 'खुड्डा खुड्डियाओ' इति क्षुल्लिकाः क्षुल्लिका लघवो लघव इत्यर्थः, 'वाय' चतुरस्राकाराः 'पुष्करिण्यः' वृत्ताकाराः अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः 'दीर्घिकाः' सारिण्यस्ता एव वक्रा गुञ्जालिकाः, बहूनि केवल केवलानि पुष्पावकीर्णॐ कानि सरांसि सूत्रे स्त्रीत्वं प्राकृतवान्, बहूनि सरांसि एकपङ्कया व्यवस्थितानि सरः पङ्किस्ता बचः सरःपङ्कयः, तथा येषु सरस्तु पङ्कथा व्यवस्थितेषु क्रूपोदकं प्रणालिकया संचरति सा सरःसरःपकिस्ता बह्नयः सरःसरःपङ्कयः, तथा बिलानीव बिलानि - कूपास्तेषां पङ्कयो बिलपङ्कयः, एताच सर्वा अपि कथम्भूताः ? इत्याह- 'अच्छा' स्फटिकबहिर्निर्मलप्रदेशाः श्लक्ष्णाः ऋक्ष्णपुङ्गलनि४ष्पादितवहिः प्रदेशाः, तथा रजतमयं रूप्यमयं कूलं यासां ता रजतमयकूलाः, तथा समं - अगर्त्तासद्भावतोऽविषमं तीरं तीरावर्चिजछापूरितं स्थानं यासां ताः समतीराः, तथा वश्रमया: पाषाणा यासां ता वचनयपाषाणा:, तथा तपनीयं- हेम विशेषस्तपनीयं तपनीयमयं तलं - भूमितलं यासां तास्तपनीयतलाः, तथा 'सुवण्णसुज्झरययवालुयाओ' इति सुवर्ण - पीतकान्तिहेम सुज्झं रूप्यविशेषः रजतं प्रतीतं तन्मय्यो बालुका यासु ताः सुवर्णसुज्झरजतवालुकाः, 'बेरुलियमणिफालिहपडलपच्चोयडाओ यत्ति बैडूर्यमणिमयानि स्फाटिकपटलमयानि प्रत्यवतटानि सटसमीपवर्त्तिनोऽत्युन्नतप्रदेशा यासां ता वैदूर्यमणिस्फटिकपटलपत्यवतटाः 'सुहोयारासुउत्तारा' इति सुखेनावतारो - जलमध्ये प्रवेशनं यासु ताः स्ववताराः तथा सु-सुखेन उत्तारो - जलमध्याद्वहिर्विनिर्गमनं यासु ताः
For P&Praise Cly
३ प्रतिपत्ती
मनुष्या०
वनखण्डा
धि०
उद्देशः १
सू० १२७
~ 404~
॥ १९७ ॥
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्