________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
प्रतिपत्ती मनुष्या० वनखण्डा
[१२६]
उद्देशः१
दीप अनुक्रम [१६४]
श्रीजीवा- सप्तस्वरसमन्वागत' सप्न स्वराः पजादयः, उक्तञ्च-सजे रिसह गंधारे, मझिमे पंचम सरे। घेवए चेव नेसाए, सरा सत्त वि-1 जीवाभिनयाहिया ॥ १॥" ते च सप्त स्वराः पुरुषस्य स्त्रिया या नाभीतः समुअवन्ति 'सत्त सरा नाभीतो' इति पूर्वमहर्षिवचनान् , तथाऽष्टभी मलयगि- रसै:-क्षारादिभिः सम्यक् प्राण युक्तमष्टरससंप्रयुक्त, तथा एकादश अलङ्काराः पूर्वान्तर्गते स्वरप्राभृते सभ्यगभिहिताः, तानि रीयावृत्तिःच पूर्वाणि सम्पत्ति व्यवकिमानि सतः पूर्वेभ्यो ले शतो विनिर्गतानि यानि भरतविशाखिटप्रभूत्तीनि तेभ्यो वेदितव्याः, 'छद्दोस
विष्पमुकति पनि देपिविनमुक्तं पदोपविषमुक्त, ते च पड् दोपा अमी-भीयं दुयमुप्पिक्छ उत्तालं कागस्सरमणुणासं च'। उक्त ।। १९४॥
-भीयं दुयमुपिच्छत्थमुत्ताल च कमसो मुपोचव्यं । काकस्सरमणुनासं दोसा होति शेयस्स ।। १॥"तत्र 'भीतम्' 'उत्रस्तं, किमुक्तं भवति ?-यदुअस्तेन मनसा गीयते तङ्गीतपुरुपनिवन्धनधम्मांनुवृत्तवाझौतमुच्यते, 'हुतं यत्त्वरित गीयते, 'उपिच्छे' नाम | आकुलम् , 'उक्तन-आहित्य पिच्छं च आउलं रोसभरियं च" अस्थायमर्थ:-आहित्यमुप्पिक्छ च प्रत्येकमाकुल रोपभृतं वोच्यत इति, आकुलता च श्वासेन प्रष्टच्या सथा पूर्वसूरिभियाख्यानात , उक्त व मूलटीकायाम्- उपिच्छं श्वासयुक्त"मिति, तथा| उन-पावल्येनातितालमखानतालं या उत्ताल, अक्षणस्वरेण काकस्वरं, सानुनासिकमनुनासं, नासिकाविनिर्गतवरानुगतमिति भावः, तथा 'अहगुणोववेयमिति अष्टभिर्गुणैरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणाः-पूर्ण रिक्कमलकृतं व्यक्तमविपु(यु)ष्टं मधुरं समं सल-1 लितं च, तथा चोक्तम्-'पुण्णं रत्तं च अलंकियं च वत्तं तहेव अविपु(घु)ई । महुरं समं सललियं अट्ठ गुणा होति गेयस्स ॥१॥" तत्र यत्स्वरकलाभिः पूर्ण गीयते तत्पूर्ण, गेवरागानुरक्तेन यद् गीयते तद्रक्तम् , अन्योऽन्यवरविशेषकरणेन यदलतमेव गीयते तदल-15 वृत्तम् , अक्षरस्वरस्फुटकरणतो व्यक्तं, विस्वरं क्रोशतीव विपु(घु)ष्ट न विधुष्टमविपु(घु)ई, मधुरवरेण गीयमानं मधुरं कोकिलारत-
KAK-4-५५
१९४॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '' अत्र १ इति निरर्थकम्
~398~