SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२६] बत् , तालवंशस्वरादिसमनुगतं समं, तथा बत्खरघोलनाप्रकारेण ललतीब तत् सह ललितेनेति सललितं, यरिया यच्छ्रोत्रेन्द्रियस्य 8 शब्दस्पर्शनमतीव सूक्ष्म गुल्पादयति सुकुमारमिव च प्रतिभासते तत् सललितम् ॥ इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुगान्ह अन्यच्च प्रतिपिपादयिपुराह-रत्तं तिहाणकरणसुद्ध'मित्यादि, 'रक्त' पूर्वोक्तखरूपं तथा च 'त्रिस्थानकरणशुद्ध त्रीणि स्थानानिउरमभूतीनि तेषु फरगोन--क्रियया शुद्ध त्रिस्थानकरणशुद्ध, तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्ध च, तत्र यदि उरसि स्वरः ख-13 भूमिकानुसारंग विशान्टो भवति तत उरोविशुद्ध, स एवं यदि फण्ठे वर्तितो भवति अस्फुटि तश्च ततः कण्ठविशुद्ध, यदि पुनः शिरः प्रामः सन् सानुनासिको भवति तत: शिरोविशुद्ध, यदिवा यद् उर:कण्ठशिरोभिःोमणाऽव्याकुलित विशुद्धैर्गीयते तद् उर:कण्ठशिरोविशुद्धलाप्रिस्थानाकरणपिशुद्ध, तथा सहरो गुजन् यो वंशो यत्र तबीतलताललयामहसुसंप्रयुक्तं भवति सकुहरे बंशे गुजति । सध्यां च वाधमानायां यत्तत्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जशतबीसुसंप्रयुक्त, तथा परस्पराहतहस्ततालस्वरानुबत्ति यद् गीतं तत्तालसुसंप्रयुक्तं, यन् मुरजकंसिकादीनामातोयानामाहतानां यो ध्वनियंध नृत्यन्त्या ननक्या: पापोरक्षेपस्तेन समं तत्तालसुसंप्रयुक्त, तथा शृङ्गमयो द्वारुमयो वंशमयो वाऽङ्गलिकोश स्तेनाहताथास्तव्याः स्वरप्रकारो लाखभनुसरद् गेय लयसुसंप्रयुक्तं, तथा य: प्रथमं शतक्यादिभिः खरो गृहीतसन्मार्गानुसारि प्रहसुसंप्रयुक्तं, तथा 'महरमिति मधुरं प्राग्बन्, तथा 'सम'मिति तालवंशस्वरादिसमनुगतं समं सललितं प्राग्वद् अत एव मनोहरं, पुनः कथम्भूतम् ? इत्याह-'मउयरिभियपयसंचार' तत्र मृदु-मृदुना वरेण युक्तं न | निमुरेण तथा यत्र स्वरोऽक्षरेपु-घोलनास्वरविशेषेषु संचरन रागेऽतीव प्रतिभासते स पदस चारो रिभितमुच्यते मृदुरिभितपदेषु गेय| निवद्धेषु सञ्चारो यत्र गेये तत् मृदुरिभितपदसणारं, तथा 'सुरई' इति शोभना रतिर्वस्मिन् श्रोतृणां तत्सुरति, तथा शोभना नतिः दीप अनुक्रम [१६४] - - -- -- ~399~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy