________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२६]
३ प्रतिपत्ती मनुष्या० बनखण्डा
घि० उद्देशः१ सू०१२६
h
दीप अनुक्रम [१६४]
श्रीजीवा- ईना भवन्ति, सयथा-"नंदी य स्तुट्टिमा पूरिमा य चोत्थी अ सुद्धगंधारा । उत्तरगन्धारावि य हवई सा पंचमी मुच्छा ॥१॥ सुहु- जीवाभिमुत्तरआयामा छट्ठी सा नियमसो उ बोद्धश्या । उत्तरमंदा य तहा हवई सा सत्तमी मुच्छा ।। २॥ अथ किंवरूपा मूर्च्छनाः मलयगि- उच्यते, गान्धारादिस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन्नास्तां श्रोतन मूपिछतान करोति किन्तु खवमपि रीयावृत्तिः मूञ्छित इव तान् करोति, यदिवा स्वयमपि साक्षान्मूछों करोति, तथा चोक्तम्-"अननसरविसे से उप्पायंतस्स मुच्छणा भणिया ।
कत्तावि मुछितो इव कुणए मुच्छ व सोवेति ॥ १॥" गान्धारस्वरान्तर्गतानां च मूर्च्छनानां मध्ये सप्तमी उत्तरमन्दाभिधाना मूर्च्छना ॥१९३॥
१ किलातिप्रकर्षप्राप्ता ततस्तदुत्पादनया च मुल्यवृत्त्या वादयिता मूर्निछतो भवति, परमभेदोपचारात् वीणाऽपि मूञ्छितेत्युक्ता, साऽपि
वद्यके सुप्रतिष्ठिता न भवति ततो न मूर्छनाप्रकर्ष बिद्धाति तत आह-अ-स्त्रिया: पुरुषस्य वा उत्सङ्गे सुप्रतिष्ठितायाः, तथा कुशलेनवादननिपुणेन नरेण पुरुषेण नार्या वा सु-अतिशयेन सम्यग गृहीतायाः, तथा चन्दनस्य सारः चन्दनसारस्तेन निर्मापिनो यः कोणोवादनदण्डोन परिघट्टिताया:-संस्पृष्टायाः ‘पञ्चसकालसमयंसि' इति 'प्रत्यूषकालसमये प्रभातवेलायां, कचित् 'पुश्वरत्तावरत्तकालसमयंसि' इति पाठस्तत्र प्रदोषसमये प्रातःसमये चेत्यर्थः, 'मन्दं मन्द' शनैः शनै: 'एजिताया' चन्दनसारकोणेन मनाक् कम्पितायाः 'व्येजितायाः' विशेषत: कम्पितायाः, एतदेव पर्यायेण ब्याचशे-चालिता यास्तथा घट्टितायाः, ऊधिोगच्छता 'चन्दनसार|कोणेन गाढतरं वीणादण्डेन सह तस्याः स्पृष्टाया इत्यर्थः, तथा 'स्पन्दितायाः' नखारेण सरविशेषोत्पादनार्धमीपश्चालितायाः 'क्षोदाभिताया मूच्छी प्रापिताया ये 'उदारा' मनोज्ञाः कर्णमनोनितिकराः सर्वतः समन्तापछया अभिनिस्सरन्ति, 'स्यात्' कथञ्चिद्
भवेदेतपस्तेषां तृणानां मणीनां च शब्दः १, भगवाना-नायमर्थः समर्थः, पुनरपि गौतमः प्राह-स यथा नामक:-किनराणां वा |
SCIENCREAM
or
॥१९३॥
Janisex
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~396~