SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२६] -- दीप अनुक्रम [१६४] नास्तुरगास्ते सुप्त-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन् स आकीर्णधरतुरगसुसंयुक्तः, प्राकृतत्वाद् बहुव्रीहाबपि निष्टान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्ये ऽतिशयेन छेको-श्नः सारथिनेन सुषु सम्बपरिगृहीतस्य, तथा 'सरसयबत्तीसतोणमंडियस्स' इति शराणां शतं प्रत्यक थेपु तानि शरशतानि तानि च नानि द्वात्रिंशतोगानि च-पाणायाः | शरशतद्वात्रिंशत्तोणानि तैमण्डितः शरशतद्वात्रिंशत्तोणमण्डितः, किगुक्तं भवति ?-एवं नाम तानि द्वाविंशच्छरशतवृतानि तूणानि रथस्य ! सर्वतः पर्यन्तेष्ववलम्बितानि यथा नानि तस्य सङ्गामायोपकस्पितन्यातीय मण्डनाय भवन्तीति, तथा कट-कवचं मह काट यस्य । हैस सकङ्कटः सकङ्कटोऽवतंसः-दोखरो यस्य स सकटावतंसलस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभल्लिमुप दिप्रभुतीनि नानाप्रकाराणि यानि च कवचरयेट कप्रमुखाणि आवरणानि नै त:-परिपूर्णः, तथा योधानां युद्धं तन्निमित्तं सद्यः प्रगुगीभूतो यः स योधयुद्धसजः, ततः पूर्वपदेन सह विशेषणसमासः, तस्वेत्थंभूतस्य राजाङ्गणे अन्तःपुरे बा रम्ये वा मणिकुहिमतलेमणिबद्धभूमितले अभीक्ष्णसभीक्ष्ण मणिको(कु)हिमतलप्रदेशे सजायणप्रदेशे या अभिपट्टि जमाणस्से'ति अभिघट्टयमानस्य वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तान् शब्दा अभिनिस्सरन्ति, 'भवे एयारूबे सिया' इति 'स्यान्' कथञ्चिद् भवेद् एतापस्तेषां भणीनां राणानां च शब्दः ?, भगवानाह-नायमर्थः समर्थः, पुनरपि गौतमः प्राह-स यथा नामक:-प्रात: स ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका तालाभावे च बायते इति विताले-तालाभावे भवतीति बैनालिकी तस्या पैतालिक्या-वीणाया 'उत्तरामन्दा मुच्छियाए' इति मूर्छनं मूसा संजाताऽस्या इक्ति मूच्छिता उत्तरमन्दवा-उत्त रमन्दाभिधानया मूर्छनया-गान्धारस्वरान्तर्गतया सप्तम्या मूहिता उत्तरमन्दामूछिता, किमुक्तं भवति गान्धारस्वरभ्य सप्तमूजी०१०३३/ - - ~395
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy