________________
आगम
(१४)
प्रत
सूत्रांक
[१२६]
दीप
अनुक्रम [१६४]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ (मूलं + वृत्तिः )
प्रतिपत्तिः [३],
----- उद्देशक: [ ( द्वीप समुद्र )],
मूलं [ १२६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
रीयावृत्तिः
॥ १९२ ॥
श्रीजीवा- | देव पर्यायशब्देन व्याचष्टे - कम्पितानां तथा 'चालितानाम् इतस्ततो विक्षिप्तानाम्, एतदेव पर्यायेण व्याचष्ठे- सन्दितानां तथा ३ प्रतिपत्ती जीवाभि० * 'संघट्टितानां परस्परं घर्षयुक्तानां कथं घट्टिताः ? इत्याह-- 'क्षोभितानां' सस्थानावाळितानां, स्वस्थानाचालनमपि कुतः ? इत्याह-- * मनुष्या० मलयगि'उदीरितानाम्' उत्मावस्येनेरितानां प्रेरितानां कीदृशः शब्दः प्रज्ञप्तः ?, भगवानाह 'गोयमे' त्यादि, गौतम! स यथानामक:शिविकाया वा स्पन्दमानिकाया वा रथस्य वा तन शिविका-जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्षो-जम्पान* विशेषः पुरुषस्य स्वप्रमाणावकाशदायी स्यन्दमानिका, अनयोव शब्दः पुरुषोत्पाटितयोः क्षुद्रमण्टिकादिचनवतो वेदितव्यः, 5 रथचेद सङ्ग्रामरथः प्रत्येयो, न क्रीडारथः, तस्यायेतन विशेषणानामसंभवात् तस्य च फलकवेदिका यस्मिन् काले (यः) पुरुषस्तदपेक्षया ॐ कटिप्रमाणाऽवसेया, तस्य च रथस्य विशेषणान्यभिधत्ते - 'सच्छ तर सेत्यादि, सच्छत्रस्य सध्वजस्य 'सघण्टाकस्य' उभयपार्श्ववलम्बि महाप्रमाणघण्टोपेतस्य सपताकस्य सह तोरणवरं प्रधानं तोरणं यस्य स सतोरणवरस्तस्य सह नन्दिघोषो द्वादशतूर्यनिनादो यस्य स सनन्दिवोपस्तस्य, तथा सह किङ्किणीभिः क्षुद्रघण्टाभिर्वर्त्तन्त इति सङ्किणीकानि यानि हेमजालानि - हेममयदामसम् हास्तैः सर्वासु दिनु पर्यन्तेषु वहि:प्रदेशेषु परिक्षिप्तो व्याप्तः सकिङ्किणीक हेमजालपर्यन्तपरिक्षिमस्तस्य, तथा हैमवतं हिमवत्पत भावि चित्रविचित्र-मनोहारिधित्रोपेतं तैनिशं-तिनिशदारुसम्बन्धि कनकनियुक्त - कनकविच्छुरितं दारु-काष्ठं यस्य स हैमवतचित्रवि चित्रतैनिश कनक नियुक्तद्वारस्तस्य सूत्रे च द्वितीयककारः खार्थिकः पूर्वस्य च दीर्घं प्राकृतत्वात् तथा सुष्ठु अतिशयेन सम्यक् पिनमरफमण्डलं धूच यस्य स सुपिनद्धारकमण्डलधूष्कस्तस्य, तथा कालायसेन छोईन सुपु-अतिशयेन कृतं नेमेः वाह्य परिधेर्ये य च-अरकोपरि फलकचक्रवालस्य कर्म यस्मिन् स कालायस सुकृतनेमियकम् तस्य, तथा आकीर्णा गुणैडता ये वरा:-प्रथा
For P&Praise City
वनखण्डाधि०
उद्देशः १
सू० १२६
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '१' अत्र १ इति निरर्थकम्
~394~
॥ १९२ ॥