SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२६] 4 - K दीप अनुक्रम [१६४] इति, इह पुटैः परिमितानि यानि कोष्टादिगन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात्कोप्टपुटानीत्युच्यन्ते तेषां 'कुदृचमानानाम्' उदूखले कुट्टयमानानां 'रुविजमाणाण वा' इति सक्ष्णखण्डी क्रियमाणानाम् , एतच विशेषणद्वयं कोष्ठादिव्याणामबसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवान्, न तु यूथिकादीनाम्, 'उकिरिजमाणाण वा' इति क्षुरिकादिभिः कोष्टादिपुटानों कोप्यादिद्रव्याणां वा उत्कीर्यमाणानां 'विक्खरिजमाणाण वा' इति 'विकीर्यमाणानाम्' इतस्ततो विप्रकीर्यमाणानां परिभुजमाणाण वा' परिभोगायोपभुज्यमानानां, कचित्पाठः 'परिभाएजमाणाण वा' इति, तत्र 'परिभाज्यमानानां' पार्श्ववर्तिभ्यो मनाग २ दीयमानानां 'भंडाओ भंडं साहरिजमाणाण वा' इति 'भाण्डात्' स्थानादेकरमाद् अन्यद् भाण्ड-भाजनान्तरं संहिय|माणानाम् 'उदाराः' स्फाराः, ते चामनोशा अपि स्पुरत आह-'मनोज्ञाः' मनोऽनुकूलाः, तब मनोज्ञत्वं कुतः । इत्याह-'मनोहराः' मनो हरन्ति-आत्मवशं नयन्तीति मनोहराः, यतस्ततो मनोहरवं कुतः? इत्याह-याणमनोनितिकरा:, एवंभूताः 'सर्वतः' सर्वासु विच 'समन्ततः' सामरलेन गन्धाः 'अभिनिःस्रवन्ति' जिघ्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-भवे ए. यारूवें' इत्यादि प्राग्वत् ।। तेषां मणीनां तृणानां च कीदृशः स्पर्शः प्रज्ञाम: ?, भगवानाह-गौतम ! 'से जहा नाम ए' इत्यादि, तद्यथा--'अजिनकं' चर्ममयं वखं रूतं च प्रतीतं 'बूरः' बनस्पतिविशेषः 'नवनीत ब्रक्षणं हंसगर्भतूली शिरीपकुसुमनिचयश्च प्रतीतः 'बालकुमुदपत्तरासीइ वेति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिबालकुंमुदपत्रराशिः, कचित् | बालकुसुमपत्रराशिरिति पाठः, 'भवे एयारूवे' इत्यादि प्राग्वत् ।। 'तेसि भंते ! इत्यादि, तेषां भदन्त ! तृणानां पूर्वा-16 परदक्षिणोत्तरागतैर्यानैः 'मन्दायं मन्दाय'मिति मन्द मन्दम् 'एजितानां' कम्पितानां 'व्येजिताना विशेषतः कम्पितानाम्, एत-| ~393
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy