SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२६]] दीप अनुक्रम [१६४] श्रीजीवा- विशेषः शङ्खचन्द्रकुमुदोदकरजोदंधिधनक्षीरक्षीरपूरको पदावलिहारावलिहंसाबलिवलाकायलय: प्रतीताः 'चन्द्रावली' तडाकादिषु ३ प्रतिपत्ती जीवाभि जलमध्यप्रतिविम्बितचन्द्रपक्तिः 'सारइयचलाहगेइ वा' इति शारदिक:-शरत्कालभावी बलाहको-मेघ: 'धंतधोयरुष्पपट्टेड वेति, | मनुष्या० मलयगि- मात:-अग्निसंपर्केण निर्मलीकृतो धौतो-भूतिखरण्टितहससन्मार्जनेनातिनिशितीकतो यो रूप्यपट्टो-रजतपत्रं स ध्मातधौतरूप्यपट्टः, बावनखण्डारीयावृत्तिः अन्ये तु व्याचक्षते-मातेन-अग्निसंयोगेन यो धौदः-शोधितो रूप्यपट्टः स ध्मातरूप्यपट्टः, शालिपिष्टराशि:-शालिक्षोदपुञ्जः | NI धि० शकुन्दपुष्पराशि: कुमुदराशिश्च प्रतीतः, 'सुक्छेवाडियाइ वा' इति छेवाडी नाम-बल्लादिफलिका, सा च कचिदेशविशेषे शुष्का का उद्देशः१ सती शुक्ला भवति ततस्तदुपादानं, 'पेहुणमिंजियाइ वा' इति पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिना पेहुणमितिका सा चाति- सू०१२६ शुक्छेति तनुपन्यासः, विसं-पद्मिनीकन्दः मृणालं-पातन्तुः, गजदुन्तलवङ्गदलपुण्डरीकदलश्वेतकणवीरश्वेतवन्धुजीवाः प्रतीता:, भवेयारूवे' इत्यादि प्राग्वत् । तदेवमुक्तं वर्णवरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-'तेसि णं मणीणं तणाण य' इत्यादि, हा तेषां मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः ?, भगवानाइ–से जहा नाम ए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थः, वे यथा नाम गन्धा अभिनि:अवन्तीति सम्बन्धः, को-गन्धद्रव्यं तस्य पुटाः कोष्टपुटातेषां, वाशब्दाः सर्वत्रापि समुनये, इहैकस्य | पुटस्य न तादृशो गन्ध आयाति द्रव्यस्खाल्पत्वात् ततो बहुवचनं, तगरमपि गन्धद्रव्यम् , 'एला' प्रतीता: 'चोयगं' गन्धद्रव्यं चम्पकदमनककुमचन्दनोशीरमरुत्रकजातीयूधिकामल्लिकारमानमल्लिकाकेतकीपाटलानत्रमालिकाबासक'राणि प्रतीतानि नवरमुशीर-वीरणीमूलं मानमल्लिका-मानयोग्यो मलिकाविशेपः एतेपामनुवाते-आघायकविवक्षितपुरुषाणामनुकूले वाते याति सति 'उद्भिद्यमा-IND१९॥ नानाम्' उद्घान्य मानानां, चशब्दः सर्वत्रापि समुच्चये, 'निर्भिद्यमानानां' नितरां-अतिशयेन भिद्यमानानां 'कोविजमाणाण वा' HAM % Janeman M ataayari अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् ~392~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy