SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२६] 25346452 दीप अनुक्रम [१६४] जामतिरक्तं भवति अर्द्धगतिकृष्णं ततो गुजार्द्धपहणं, जपाकुसुमकिंझुककुसुमपारिजातकुसुमजात्यहिगुलका:-प्रतीता: "शिलाप्रवाल'18 प्रवालनामा रजनविशेषः प्रबालाङ्करः तस्यैव रत्नविशेपस्य प्रबालाभिवस्वाकुरः, स हि प्रथमोगतत्वेनात्यन्तरको भवति ततस्तदुपादानं, | लोहिताक्षमणिनीम रत्नदिशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्ठराशिरतोत्पलरक्ताशोकरक्तकणवीररक्तबन्धुजीवाः प्रतीताः भवे। एयारूवे' इत्यादि प्राग्वत् ।। 'तत्थ णमित्यादि, तत्र तेषां गणीनां तृणानां च मध्ये ये हरिद्रा मणयस्तृणानि च तेषामयमेतब्रूपो| 'वर्णावासः' वर्णकविशेष: प्रज्ञप्तः, तद्यथा-'से जहा नाम ए' इत्यादि, स यथा नाम-चम्पक: सामान्यतः सुवर्णचम्पको वृक्षः 'चम्पकच्छल्ली' सुवर्णचम्पकत्वक 'चम्पकभेदः' सुवर्णचम्पकच्छेदः 'हरिद्रा' प्रतीता हरिद्राभेदः' हरिद्राच्छेदः 'हरिद्रागुलिका' हरिद्रासारनिर्मिता गुलिका 'हरितालिका' पृथ्वीविकाररूपा प्रतीता 'हरितालिकाभेदः' हरितालिकाच्छेदः 'हरितालिकागुलिका' दाहरितालिकासारनिर्वसिता गुटिका 'चिकुरः' रागद्रव्यविशेष: 'चिकराङ्गरागः' चिकुरसंयोगनिमित्तो वस्त्रादौ रागः, यरकनकस्य जालसुवर्णस्य यः कषपट्टके निधर्षः स घरकनकनिघर्षः, वरपुरुषो-वासुदेवस्तस्य वसनं घरपुरुषवसनं, तद्धि किल पीतमेव भवतीति तदुपादानम् , अ(स)लकीकुसुमं लोकतोऽवसेयं 'चम्पककुसुम' सुवर्णचम्पककुसुमं 'कूष्माण्डीकुसुम' पुष्पफलीकुसुमं कोरण्टक:पुष्पजातिविशेषस्तस्य दाम कोरण्टकदाम तडवडा आउली तस्याः कुसुमं सवडाकुसुमं घोपातकीकुसुमं सुवर्णयूधिकाकुसुमं च प्रतीत सुहारिण्यका-वनस्पतिविशेषस्तस्याः कुसुमं सुहरिण्यकाकुसुमं वीयको-वृक्षः प्रतीतस्तस्य कुसुमं बीयककुसुमं पीताशोकपीतकणवीजारपीतवन्धुजीवाः प्रतीता: 'भवे एयारूवेंइत्यादि प्राग्वत् ॥ 'तत्थ ण' मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये| टूते शुक्ला मणयस्तृणानि च सेपामयमेतद्रूपो वर्णावास: प्रज्ञप्तः, यथा-'से जहा नाम ए' इत्यादि, स यथा नाम-'अङ्कः' रज ~391~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy