SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२६]] 95 दीप अनुक्रम [१६४] श्रीजीदा-बाणां मनांसि आनुवन्ति-प्रागुवन्ति आसवशां नयन्तीति मनापास्ततः प्रकर्षविवक्षायां तरपप्रत्ययः, प्राकृतखाच पकारस्य मकारे ४३ प्रतिपत्नी जीवाभि 13 मणामतरा इति भवति । तथा तत्थ 'मित्यादि, तत्र तेषां मणीनां तृणानां च मध्ये ये ते नीला मगयस्तुणानि च तेषामयमेत- मनुष्या० मलयगि- दूप: 'वर्णावासः' वर्णकनिवेश: प्रशासः, तद्यथा-'से जहा नाम ए' इत्यादि, स यथा नाम-भृङ्गः' कीटविशेषः पक्ष्मल: भू- वनखण्डारीयावृत्तिः पत्रं-तस्वैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्म 'शुका' कीर: 'शुकपिच्छं' शुकख पत्रं 'चापः' पशिविशेष: 'चापपिच्र्ड' चापपक्षः|| घि दानीली' प्रतीता 'नीलीभेद' नीलीच्छेदः 'नीलीगुलिया' नौलीगुटिका 'श्यामाका' धान्य विशेष: 'उभंतगे वा' इति 'उच्च॥१९॥ तगः' दन्तराग: 'वनराजी' प्रतीता हलधरो-पलदेवस्तस्य वसनं हलधरवसनं तञ्च किल नीलं भवति, सदैव तयास्वभावतया हल-10 सू०१२६ धरस्य नीलवनपरिधानान् , मयूरप्रीवापारापतपीवाऽतसीकुसुमवाणकुसुमानि प्रतीतानि, अत ऊर्द्ध कचित् 'इंदनीलेइ वा महानीलेइ वा | कामरगतेइ वा तत्र इन्द्रनीलमहानीलमरकता रजविशेषाः प्रतीताः, अञ्जन केशिका-पनसतिविशेपस्त त्याः कुसुमम जन केशिकाकुसुमं 'नी लोत्पलं' कुवलयं नीलाशोकनीलकणवीरनीलवन्धुजीवा अशोकादिवृक्षविशेषाः, 'भवे एयारूवे' इत्यादि प्राग्वद् व्याख्येयम् । तथा 'तत्थ पामित्यादि, तन्त्र नेपां मणीनां मध्ये ये ते लोहिता मणयस्तृणानि च तेषामयमेतद्रूपो वर्णावासः प्रज्ञाप्तः, तद्यथा-'से जहा नाम ए' इत्यादि, स यथा नाम शशकरघिरमुरभ्र-ऊरणतय रुधिरं वराह:-शूकरतस्य रुधिरं मनुष्वरुधिरं महिपरुधिरं च प्रतीतं, एतानि हि किल शेषरुधिरेभ्यो लोहितवोत्कटानि भवन्ति तत एतेषामुपादानं, 'बालेन्द्रगोपकः सद्योजात इन्द्रगोपकः, सहि 81 प्रवृद्धः सन्नीपत्पाण्डुरत्तो भवति ततो वालग्रहणम् , इन्द्रगोपक:-प्रथमप्रावृटकालभावी कीटविशेषः 'बालदिवाकरः प्रथममुद्गच्छन् 8॥१९०।। सूर्यः 'सन्ध्याभरागः' वर्षासु सन्ध्यासमयभावी अभ्रराग: गुञ्जा-लोकप्रतीता तस्या अढ़ें रागो गुजारागः, गुखाया हि अर्द्ध 4-2564444 अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् ~390
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy