________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२६]
दीप अनुक्रम [१६४]
तस्यैव प्रायोऽतिकालिमसम्भवात् , इतिशब्द उपमाभूनवस्तुनामपरिसमामिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्रेतिवाशब्दो द्रष्टव्यो, 'अञ्जन' सौवीराजनं रनविशेपो वा 'खञ्जन' दीपमल्लिकामल: 'कजलं' दीपशिखापतितं 'मषी' तदेव कजलं ताम्रभाजनादिपु सामग्रीविशेषेण बोलितं मपीगुलिका-चोलित कजलगुटिका, कचिन् 'मसी इति मसीगुलिया इति वेति न दृश्यते, गवलं-माहिषं शृङ्गं तदपि चोपरितनत्यग्भागापसारणेन द्रष्टव्यं, तत्रैव विशिष्टस्य कालिम्नः सम्भवात् , तथा तस्यैव माहिषङ्गस्य | निविडतरसारनियंतिता गुटिका गवलगुद्धिका 'भ्रमरः' प्रतीतः 'भ्रमरावली' भ्रमरपतिः 'भ्रमरपतङ्गसार' भ्रमरपक्षान्तर्गतो विशिष्टकालिमोपचितः प्रदेशः 'जम्बूफलं प्रतीतम् 'आारिष्ट' कोमलकाकः 'परपुष्टः' कोकिलः गजो गजकलभश्च प्रतीत: 'कृ-1 ष्णसर्पः कृष्णवर्णसर्पजातिविशेषः 'कृष्णकेसरः कृष्णायकुदः 'आकाशविग्गलं' शरदि मेवविनिर्मुक्तमाकाशखण्डं तद्वत्कृष्णमतीब प्रतिभातीति तदुपादानं, कृष्णाशोफफूष्णकणवीरकृष्णबन्धुजीबा: अशोककणवीरवन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासार्थ कृष्णग्रहणम् , एतावत्युक्ते गौतमो भगवन्तं पृच्छति-भचे एयारूवे' इति भवेन्मणीनां तृणानां च कृष्णो वर्ण: 'एतद्रूपः' जीमूनादिरूपः?, भगवानाह-गौतम! 'नायमर्थः समर्थः' नायमर्थ उपपन्नो यदुतैबंभूतः कृष्णो वर्गों मणीनां तृ-13 णानां च, किन्तु ते कृष्णा मणयस्तृणानि च इतः' जीमूतादेः 'इष्टतरका एवं' कृष्णवर्णेनाभीप्सिततरका एव, वत्र किञ्चिदकान्तमपि केपाश्चिदिष्टतरं भवति ततोऽकान्त ताब्यबच्छित्यर्थमाह-कान्ततरका एवं अतिस्निग्बमनोहारिकालिमोपचिततया जीमूतादेः
कमनीयतरका एव, अत एव 'मनोज्ञतरकाः' मनसा ज्ञायन्ते-अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्त इति मनोज्ञा-मनोऽनुफूलास्ततः । माप्रकर्षविवक्षायां तर प्रत्ययः, तत्र मनोज्ञतरमपि किश्चिमध्यमं भवति ततः सवोत्कर्षप्रतिपादनार्थमाह-मनआपतरका एवं' द्र
FACARX
~389~