________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२६]]
दीप अनुक्रम [१६४]
श्रीजीवा- मध्यक्षामं भवति न समतलं तधारूपतडाकासम्भवात् अत: शडग्रहणं, विततं-बिततीकृतं ताडितमिति भावः, यथाऽयन्तं बहुसमं३ प्रतिपत्ती जीवाभि भवति तथा तस्यापि बनषण्डस्यान्तहुसमो भूमिभागः, पुनः कथम्भूतः इत्याह-नाणाबिहपंचवन्नेहिं मणीहिं तणेहि य मनुष्या० मलयगि- उवसोभिए' इति योगः, नानाविधा--जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणवस्तुणानि च तैरुपशोभितः, कथम्भूतैर्मणिभिः? इत्याह वनखण्डारीयावृत्तिः -'आवडे'त्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावर्तः प्रतीत एकस्यावर्त्तस्य प्रत्यभिमुख आवतः प्रत्यावर्त्तः श्रेणिः-तथाविध-131 धि०
विन्दुजातादेः पतिः तस्याश्च श्रेणेर्या विनिर्गताऽन्या श्रेणिः सा प्रश्रेणिः स्वस्तिकः प्रतीत: सौवस्तिकपुष्पमाणवौ-लक्षणविशेषौ लोका- उद्देशः१ ॥ १८९॥
"मत्येतव्यौ वर्द्धमानक-शराबसंपुटं मत्स्य काण्डकमकराण्डके-प्रतीते 'जारमारे ति लक्षणविशेषौ सम्यग्मणिलक्षणबेदिनो लोकाद्वेदि- सू०१२६
सातव्यौ, पुष्पावलिपदापत्रसागरतरङ्गवासन्तीलतापदालताः प्रतीतास्तासां भक्त्या-विछित्त्या चित्रम्-आलेखो येषु ते आवर्तप्रत्यावर्त -18 हाणिप्रणिस्यस्तिकसौवस्तिकपुष्यमाणववर्धमानकमत्स्याण्डकमकराण्डक जारमारपुष्पावलिपनपत्रसागरतरङ्गवासन्तीपद्मलताभक्तिचित्रा
स्तैः, किमुक्तं भवति ?-आवादिलक्षणोपेतैः, तथा सच्छायैः सती-शोभना प्रभा-कान्तिर्वेषां ते सत्प्रभास्सैः 'समरीएहिंति समरीचिकै:-बहिर्षिनिर्गत किरणजालसहितः 'सोयोतैः' बहिव्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितः, एवंभूतै नाजातीवैः। पञ्चवणमणिभिस्तृणैचोपशोभितः, तानेन पञ्च वर्णानाह–'तंजहा कण्हे' इत्यादि । 'तत्थ णमित्यादि, तत्र तेषां पञ्चवर्णानां मआणीनां तृणानां च मध्ये णमिति बाक्यालद्वारे ये ते कृष्णा मणयस्तृष्णानि च, ये इत्येव सिद्धे ये ते इति वचनं भाषाक्रमार्थ, तेषां ण-| नामिति पूर्ववन् 'अयम्' अनन्तरमुदिश्यमानः 'एतद्रूपः' अनन्तरमेव वक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेशः प्राप्तः, तद्यथा दा-'से जहा नाम ए' इत्यादि, स यथा नाम-'जीमूत' इति 'जीमूतः बलाहकः, स चेह प्रावृटप्रारम्भसमये जलभूतो वेदितव्यः,
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~388~