________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
A
प्रत सूत्रांक [१२६]
दीप अनुक्रम [१६४]
निपतन्ति, ततोऽवातीनपत्रत्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह-'अणईइपत्ता' न विद्यते
ईतिः-इरिकादिरूपा येषां तान्यनीतीनि अनीतीनि पत्राणि येषां ते अनीतिपन्नाः, अनीविपत्रत्वाचाछिद्रपत्राः, 'निडुयजरढपंडुप्रारपत्ता' इति नि तानि-अपनीतानि जरठानि पाण्डूनि पत्राणि येभ्यस्ते नि तजरठपाण्युपत्राः, किमुक्तं भवति ?-यानि वृक्षस्थानि
जरठानि पाण्डूनि पत्राणि तानि वातेन निर्दूय निर्दूय भूमौ पात्यन्ते भूमेरपि च प्रायो निय निर्दूयान्यत्रापसार्यन्त इति, 'नवहरियभिसंतपत्तंधयारगंभीरदरसणिज्जा' इति नवेन-प्रसप्रेण हरितेन-नीलेन भासमानेन-स्निग्धत्वचा दीप्यमानेन पत्रमारेण-दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीया नबहरितभासमानपत्रान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतै:-निरन्तरविनिर्गतैनबतरुणपल्लवैः तथा कोमलैः-मनोजैरुज्वलै:-शुद्धैश्चल द्रिः-ईपत्कम्पमानैः किशलयैः-अवखाविशेषोपेतैः पल्लवविशेषैः सथा सुकुमारैः प्रवालैः-पल्लवारैः शोभितानि वराङ्कराणि-वरारोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्र
पल्लवकोमलोजवलचलकिशलयसुकुमारप्रवालशोभितबराङ्करामशिखराः, इहादुरप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः, 'निच्चं || कुसुमिया निच्चं मउलिया निश्चं लवइया निचं थवइया निच्चं गोच्छिया निच्चं जमलिया निच्चं जुयलिया निच्च विणमिया
निच्चं पणमिया निश्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियजमलियजुगलियविणमियपणमियसुविभत्तप(पि)डिमंजरिवडंसगधरा' इति पूर्ववत्, तथा शुकवाणिमनशलाकाकोकिलकोरकभिकारकफोडलजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानां मिथुन:-स्त्रीपुंसयुग्मैचिंचरित-इतस्ततो गतं यच शब्दोन्नतिकम्-उन्नतशब्दक मधुरस्वरं च नादितं-पितं येषु से तधा, अत एव सुरम्या:-सुष्टु रमणीयाः, अत्र शुका:-कीराः बहिणो-मयूरा मदनशलाका
~385