________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२६]
धिक उद्देशः१
दीप अनुक्रम [१६४]
श्रीजीवा- मस्तीति कन्दवन्तः, एवं स्कन्धवन्तस्त्वग्वन्तः शालावन्त: प्रवालवन्तः पत्रवन्तः पुष्पवन्तः फलवन्तो बीजवन्त इत्यपि भावनीयं, तत्र प्रतिपत्ती जीवाभिमूलानि-प्रसिद्धानि यानि कन्दस्याधः प्रसरन्ति कन्दास्तेपां मूलानामुपरिवत्तिनस्तेऽपि प्रतीताः, स्कन्धः-स्थुडं यतो मूलशाखाः प्रभवन्ति, मनुष्या० मलयगि- लक्-डही शाला-शाखा प्रबाल:-पल्लवाङ्करः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशायने कचिद्भग्नि वा मतुप्प्रत्ययः, 'अणुपु
वनखण्डारीयावृत्तिःवसुजाइरुइलवट्ठभावपरिणया' इति आनुपूा-मूलादिपरिपाट्या सुपु जाता आनुपूर्वीसुजाता रुचिला:-खिग्धतया देदीप्यमान॥१८७॥
छविमन्तः, तथा वृत्तभावेन परिणवा इत्तभावपरिणताः, किमुक्तं भवति ?-एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसूता यथा वर्तुला: संजाता इति, आनुपूर्वीसुजाताच ते रुचिराश्च ते च ते वृत्तभावपरिणताच आनुपूर्वांमुजातरुचिरवृत्तभावपरिणताः,131
सू०१२६ है तथा ते पादपाः प्रत्येकमेकस्कन्धाः, (समासान्तइन ) प्राकृते वाऽस्य स्त्रीलमिति 'एगखंधी' इति पाठः, तथाऽनेकाभिः शाखाभिः प्रशापाखाभिश्च मध्यभागे विटपो-विस्तारो येषां तेऽनेकशाखाप्रशाखा विटपाः, तथा तिर्यग्याहुबयप्रसारणप्रमाणो व्यामः अनेकैर्नरव्यामैः-पुरुष१व्यामैः सुप्रसारितैरग्राह्यः-अप्रमेयो घनो-निविडो विपुलो-विस्तीर्णः स्कन्धो येषां ते अनेकनरव्यामनुप्रसारिताबाह्यपनविपुलवृत्त
स्कन्धाः, तथाऽपिछद्राणि पत्राणि येषां ते अच्छिद्र पत्राः, किमुक्तं भवति ?-न तेषां पत्रेषु वातदोषत: कालदोपतो वा गहरिकादिरी-1 तिरुपजायते, न तेषु पन्त्रेषु छिद्राणि भवन्तीत्यच्छिद्रपत्राः, अथवा एवं नामान्योऽन्यं शाखाप्रशाखानुप्रयेशात्पत्राणि पत्राणामुपरि जा-IA
तानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यत इति, तथा चाह–'अविरलपत्ता' इति, अत्र हेतौ प्रथमा ततोऽयमर्थ:-यतोऽवि-13 भरलपत्रा अतोऽच्छिद्रपनाः, अविरलपत्रा अपि कुतःइत्याह-'अवातीनपत्राः' बातीनानि-बातोपहतानि बातेन पातितानीत्यर्थः ॥१८७ ॥ न बासीनानि अवानीनानि पत्राणि येषां ते तथा, किमुक्तं भवति ?-न तत्र प्रवलो बात: घरपरुपो वाति येन पत्राणि त्रुटिला भूमौ ||
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~384~