SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१२६] दीप अनुक्रम [१६४] [भाग-१६] “जीवाजीवाभिगम" उपांगसूत्र- ३ / १ ( मूलं + वृत्तिः) प्रतिपत्ति: [३], ----- उद्देशकः [ ( द्वीप समुद्र)]. - मूलं [१२६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः जी० च० ३२ - — वनपण्डोऽवभासते इति, तथा एते कृष्णनीलहरितवर्णा यथा (तः) स्वस्मिन् रूपेऽत्यर्थमुत्कटाः स्निग्धा भण्यन्ते वीमाञ्च ततस्तयोगाद्वनखण्डोsपि स्निग्धस्तीत्रश्लोकः, न चैतदुपचारमात्रं, किन्तु तथा प्रतिभासोऽपि तल उर्फ खिग्धावभासस्तत्रावभास इति इहावभासो भ्रान्तोऽपि भवति यथा महमरीचिकासु जलावभासः ततो नावभासमात्रोपदर्शनेन यथाऽवस्थितं वस्तुस्वरूपमुक्तं वर्णितं भवति किन्तु यथास्वरूपप्रतिपादनेन ततः कृष्णत्वादीनां तथास्यरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह - 'किन्हे किण्हच्छाये' इत्यादि, कृष्णो वनखण्डः, कुतः ? इत्याह-कृष्णच्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मितिवचनाद्वेतौ प्रथमा, ततोऽयमर्थः यस्मात् कृष्णा छाया - आकारः सर्वाविसंवादितया तस्य तस्मात्कुष्णः, एतदुकं भवति - सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तात्रभास संपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्त्ववृत्त्या स कृष्णो न भ्रान्तावभासमानव्यवस्थापित इति, एवं नीलो नीलगाय इत्याद्यपि भावनीयं, नवरं शीतः शीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घणकडिय इच्छाए' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटभित्र कटितटं घना-अन्यान्वशाखा प्रशाखानुप्रवेशतो निविडा कटितटे-मध्यभागे छाया यस्य स धनकटितटच्छाय, मध्यभागे निविडतरच्छाय इत्यर्थः कचिपाठ: 'घनकडियकडच्छाए' इति, तत्रायमर्थः कटः सञ्जातोऽस्येति कटितः फटान्तरेणोपरि आवृत इत्यर्थः कटितश्चासौ कट कटितकट: घनानिविडा कटितटस्यैवाधोभूमौ छाया यस्य स धनकटिकटच्छायः अत एव रम्यो- रमणीय:, तथा महान जलभारावनतः प्रावृट्कालभावी भेषनिकुरम्यो - मेघसमूहस्तं भूतो- गुणैः प्राप्तो महामेघनिकुरम्बभूतः महामेघवृन्दोपम इत्यर्थः । 'ते णं पायवा' इत्यादि, 'ते' बनपण्डान्तर्गताः पादपा 'मूलवन्तः' मूखानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्तः कन्द एपा For P&Peale City ~ 383~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy