________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१२६]
दीप अनुक्रम [१६४]
श्रीजीवा- शारिका कोकिलाऽपि चक्रवाककलहंससारसा:-प्रतीताः, शेपास्तु जीवविशेषा लोकतो वेदितव्याः, तथा संपिण्डिताः-एकत्र पिण्डी-13 प्रतिपत्ती जीवाभिभूता दृप्ता-मदोन्मत्ततया दर्पाध्माता भ्रमरमधुकरीणां पहकरा:-समता:, 'पहकरओरोहसंघाया' इति देशीनाममालावचनात् , यत्रा मनुष्या० मलयगि- ते संपिण्डितरप्तमधुकरभ्रमरमधुकरीपहकराः, तथा परिलीयमाना:-अन्यत आगत्यागय अयन्तो मत्ता: पद्पदाः कुसुमासवलोला:- वनखण्डारीयावृत्तिःकि अल्कपानलम्पटा मधुरं गुमगुमायमानाः गुजन्तश्च-शब्दविशेषं च विधाना देशभागेषु तस्मिन् तस्मिन् देशभागे येषां ते परि-1 धिक
लीयमानमत्तपट्पदकुसुमासक्लोलमधुरगुमगुमायमानगुञ्जन्तदेशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेष-18 उद्देशः१ ॥१८८॥
णसमासः, तथाऽभ्यन्तराणि-अभ्यन्तरवानि पुष्पाणि फलानि च पुष्पफलानि येपां ते तथा, 'बाहिरपत्तच्छन्ना' इति वहिःपत्र--सू०१२६ श्छन्ना-व्याप्ता बहिःपत्रछनाः, तथा पत्रैश्च पुष्पैच 'अवच्छन्नपरिच्छन्ना' अत्यन्तमाच्छादिताः, तथा 'नीरोगाः' रोगवर्जिताः | 'अकण्टका' कण्टकरहिताः, मैतेषु मध्ये बबूलकादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येपो ते खादुफलाः, तथा नि-18 ग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासनैन नाविधैः-नानाप्रकारैर्गुच्छैः-गृन्ताकीप्रभृतिभिर्गुस्नैः-नवमालिकादिभिर्मण्डपैः| द्राक्षामण्डपफैरुपशोभिता नानाविधगुच्छगुल्ममण्डपकशोभिवाः, तथा विचित्र:-नानाप्रकारैः शुभैः-मङ्गलभूतैः केतुभिः-ध्वजैहुलाव्याता विचित्रशुभकेतुबहुला:, तथा 'वाविपुक्खरिणीदीहियासु य निवेसियरम्मजालघरगा' पाप्य:-चतुरस्राकारास्ता एवं वृत्ताः पुष्करिण्यः यदिवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः दीपिका-जुसारिण्य: वापीपुष्करिणीपु दीर्घिकासु च मुष्ठ निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीपिकामुनिवेशितरम्य जालगृहकानि, तथा पिण्डिता सती निहोरिमादूरे विनिर्गच्छन्ती पिण्डिमनीहारिमा तां सुगन्धि-सद्गन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा शुभसुरभिमनोहरा तां ॥१८॥
Jnts
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम्
~386~