________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२६]
दीप अनुक्रम [१६४]
ROCCACACACACANCC
कुहुंडियाकुसुमेति वा (कोरंटकदामेइ वा) तडउडाकुसुमेति वा घोसाडियाकुसुमेति वा सुवष्णजूहियाकुसुमेति वा सुहरिन्नयाकुसुमेइ वा [कोरिंटवरमल्लदामेति वा] बीयगकुसुमेति वा पीयासोएति वा पीयकणवीरेति वा पीयबंधुजीएति वा, भवे एघारूवे सिया?, नो इणढ़े समढे, ते णं हालिद्दा तणा य मणी य एत्तो इट्टयरा चेव जाव वपणेणं पण्णत्ता ॥ तत्थ णं जे ते सुकिल्लगा तणा य मणी य तेसि णं अयमेयारूवे बण्णावासे पण्णत्ते, से जहानामएअंकेति वा संखेति वा चंदेति वा कुंदेति वा कुसुमे(मुए)ति वा दयरएति वा (दहिघणेइ था खीरेइ वा खीरपूरेइ वा) हंसावलीति वा कोंचावलीति वा हारावलीति चा बलायावलीति वा चंदावलीति वा सारतियबलाहएति वा धंतधोयरुप्यपद्देश था सालिपिहरासीति वा कुंदपुप्फरासीति या कुमुयरासीति वा सुक्कछिवाडीति वा पेडणमिजाति वा बिसेति वा मिणालियाति वा गयदंतेति वा लवंगदलेति वा पोंडरीयदलेति वा सिंनुवारमल्लदामेति वा सेतासोएति वा सेयकणवीरेति वा सेयबंधुजीएइ वा, भवे एयारूवे सिया?, णो तिणडे समढे, तेसि णं सुकिल्लाणं तणाणं मणीण य एत्तो इहतराए चेव जाव वपणेणं पण्णत्ते ॥ तेसि णं भंते! तणाण य मणीण य केरिसए गंधे पण्णत्ते?, से जहाणामए-कोहपुडाण वा पत्तपुडाण वा चोयपुडाण चा तगरपुडाण वा एलापुडाण या [किरिमेरिपुडाण वा] चंदणपुडाण वा कुंकुमपुडाण वा उ
~379~