SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१२६] दीप अनुक्रम [१६४ ] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:) ----- उद्देशक: [ ( द्वीप समुद्र)], - मूलं [ १२६] प्रतिपत्ति: [३], ----- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः ॥ १८४ ॥ Ja Ekemon कुसुमेति वा णीलुप्पलेति वा गीलासोपति वा नीलकणवीरेति वा णीलबंधुजीवएति वा, भवे एure सिता ?, णो णट्ठे समट्ठे, तेसि णं णीलगाणं तणाणं मणीण य एत्तो इद्वतराए चैव कंततराए चैव जाय वर्ण पाते ॥ तत्थ जे ते लोहितगा तथा य मणी य तेसि णं अयमेयाख्ये वण्णावासे पण्णत्ते से जहाणामए-ससकरुहिरेति वा उरब्भरुहिरेति वा पाररुहिरेति वा व राहरुहिरेति वा महिसरुहिरेति वा बालिंदगोवएति वा बालदिवागरेति वा संशम्भरागेति वा गुंजद्धराएति या जातिहिंगुलपति वा सिलप्पवालेति वा पवालंकुरेति वा लोहितक्खमणीति वा लक्खारसपति वा किमिरागेर वा रक्तकंबलेइ वा चीणपिहरासीइ वा जासुपणकुसुमेइ वा किंसुअकुसुमे वा पालियाइकुसुमेइ वा रतुप्पलेति वा रत्तासोगेति वा रक्तकणयारेति वारतबंधुजीवे वा भवे एयारूवे सिया ?, नो तिणट्ठे समहे, तेसि णं लोहियगाणं ताण य मणीण य एसो इतराए चैव जाव वण्णेणं पण्णत्ते । तत्थ णं जे ते हालिहगा तथा य मणीय तेसि णं अयमेयारूवे वण्णावासे पण्णत्ते से जहाणामए-चंपए या चंपगच्छल्ली वा चंभे वा हालिद्दाति वा हालिदभेएति वा हालिगुलियाति वा हरियालेति वा हरियालभेएति वा हरियालगुलियाति वा चिउरेति वा चिउरंगरागेति वा वरकणएति वा वरकणगनिघसेति वा सुवणसिप्पिएति वा वरपुरिसबसणेति वा सल्लइकुसुमेति वा चंपक कुसुमेह वा प्रतिपत्तौ मनुष्या० वनपण्डाधि० उद्देशः १ सू० १२६ ~378~ ॥ १८४ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '१' अत्र १ इति निरर्थकम्
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy