________________
आगम
(१४)
प्रत
सूत्रांक
[१२६]
दीप
अनुक्रम [१६४ ]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
----- उद्देशक: [ ( द्वीप समुद्र)],
- मूलं [ १२६]
प्रतिपत्ति: [३], ----- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
वितचम्मेति वा अणेगसंकुकीलग सहस्सवितते आवडपचावडसेढीपसेढीसोत्थियसोबत्थियपूसमाणबद्धमाणमच्छंडकम करंडकजारमार फुलावलिप मपत्तसागरतरंगवासंतिलपपडमलय भत्तिचित्तेहिं सच्छापहिं समिरीएहिं सज्जोएहिं नाणाविहपंचवण्णेहिं तणेहि य मणिहि य जबसोहिए तंजहा - किण्हेहिं जाव सुकिल्लेहिं ॥ तत्थ णं जे ते किव्हा तणा य मणी य तेसि णं अयमेवे वण्णावासे पण्णत्ते से जहानामए-जीमूतेति वा अंजणेति वा खंजणेति वा क जलेति वा मसीह वा गुलियाइ वा गवलेइ वा गवलगुलियाति वा भमरेति वा भमरावलियाति वामरपत्तगयसारेति वा जंबुफलेति वा अद्दारिद्वेति वा पुरिए (ति) वा गएति वा गयकलभेति वा कण्हसप्पे वा कण्हकेसरेइ वा आगासथिग्गलेति वा कण्हासोएति वा किण्हकणवीरेश वा कण्वंधुजीवति वा, भवे एयारूवे सिया ?, गोवमा! णो तिणट्टे समहे, तेसि णं कण्हाणं तणाणं मणीण य इत्तो इहराए चैव कंततराए चैव पिययराए चेव मणुष्णतराए चैव मणामतराए चैव वणेणं पण्णत्ते ॥ तत्थ णं जे ते णीलगा तथा य मणी य तेसि णं इमेताख्वे वण्णावासे पण्णत्ते, से जहानामए - भिंगेइ वा "मिंगपत्तेति वा चासेति वा चासपिच्छेति वा सुपति वा सुयपिच्छेति वा गीलीति वा णीलीभेएति वा णीलीगुलियाति वा सामापति वा उच्चतएति वा वणराईइ वा हलहरवसणेह वा मोरग्गीवाति वा पारेवयगीवाति वा अयसिकुसुमेति वा अंजणकेसिंगा
For P&Praise City
~377~