SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२५] दीप अनुक्रम [१६३] श्रीजीवा-12भावः, सदैव भावात् , तथा न कदाचिन्न भविष्यति, किन्तु भविष्यचिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात् , प्रातपत्ता जीवाभि० तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिपेधं विधाय सम्प्रत्यस्तित्यं प्रतिपादयति-'भुवि चे'यादि, अभूश्च भवति च भविष्यति चेति,18|मनुष्या० मलयगि-1 एवं त्रिकालावस्थायित्वाद् 'धुवा' मेर्वा दिवद् ध्रुवलादेव सदैव स्वस्वरूपे नियता, नियतलादेव च 'शाश्वती' शश्वद्भवनखभावा, विनषण्डारीयावृत्तिः शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकजद इबानेकपुद्गलबिचटनेऽपि तावन्मानान्यपुद्गलोश्चटनसम्भवाद् 'अक्षया | धि० दिन विद्यते क्षयो-यथोक्तखरूपाकारपरिभ्रंशो यस्याः साऽक्ष्या, अक्षयत्वादेव 'अव्यया' अव्ययशब्दवाच्या, मनागपि स्वरूपचलनस्य उद्देशः १ ॥१८३॥ जानुचिदप्यसम्भवान् , अव्ययत्वादेव खप्रमाणेऽवस्थिता मानुपोत्तरपर्वताद् बहिः समुद्रवन , एवं स्वस्वप्रमाणे सदाऽवस्थानेन सू० १२६ चिन्त्यमाना नित्या धर्मास्तिकायादिवत् ॥ तीसे णं जगतीए उपि बाहिं पउमवरवेइयाए एत्थ णं एगे महं वणसंडे पण्णत्ते देसूणाई दो जोयणाई चकवालविक्वंभेणं जगतीसमए परिक्खेवेणं, किण्हे किण्होभासे जाव अणेगसगडरहजाणजुग्गपरिमोयणे सुरम्मे पासातीए सहे लण्हे घटे मढे नीरए निप्पंके निम्मले निकंकडछाए सप्पभे समिरीए सउज्जोए पासादीए दरिसणिजे अभिरुवे पडिरूवे ॥ तस्स णं वणसंहस्स अंतो बहसमरमणिजे भूमिभागे पण्णत्ते से जहानामए-आलिंगपुक्खरेति वा मुइंगपुक्खरेति वा सरतलेइ वा करतलेइ वा आयंसमंडलेति वा चंदमंडलेति वा सूरमंडलेति उरन्भ- |॥१८३।। चम्मेति या उसभचम्मेति वा वराहचम्मेति वा सीहचम्मेति वा वग्घचम्मेति वा विगचम्मेति वा दी ACCOR Jame Xivaratrayam अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् ~376~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy