SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१२५] दीप अनुक्रम [१६३] प्रदेशेषु यथोक्तरूपाणि पश्यानि पावरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमितिभावः, व्युत्पत्तिश्चैव-पावरा पगाप्रधाना वेदिका पावरवे-12 दिका पनवरवेदिकेति ।। 'पउमपरवेझ्या णं भंते ! किं सासया?' इत्यादि, पद्मवरवेदिका णमिति पूर्ववत् किं शाश्वती उताशाश्वती!, आवन्ततया सूत्रे निर्देशः प्राकृतत्वान् , कि नित्या उतानित्येति भावः, भगवानाह-गौतम! स्थात् शाश्वती स्वादशाश्वती-कथञ्चिमित्या कथञ्चिदनियेत्यर्थः, स्वाच्छब्दो निपातः कथञ्चिदित्येतदर्थवाची ॥ 'से केणडेणं भंते !' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! 'द्रव्यार्थतया द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्त्विकमभिमन्यते न पर्यायान् , द्रव्यं चान्वयि परिणामित्वाद्, अन्यधा द्रव्यखायोगाद्, अन्वयित्वाच सकल कालभावीति भवति द्रव्यार्थतया शाश्वती, 'वर्णपर्यायैः' तदन्यसमुत्पद्यमानव विशेषरूपरेवं गन्धपर्याय रसपर्याय: स्पर्शपर्यायैः, उपलक्षणमेतत्तदन्यपुद्गलविचटनोचटनैश्वाशाश्वती, किमुक्तं भवति ?-पर्याया-| [स्तिकनयमतेन पर्यावप्राधान्यविवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया या बिनाशिवान् , 'से एएणडेण'मित्यादि उपसंहारवाक्यं सुगर्म, इह द्रव्यास्तिकनयवादी स्वमतप्रतिस्थापनार्थमेवमाह-जात्यन्तासत उत्पादो नापि सतो बिनाशो, 'नासतो विद्यते भावो, नाभावो विद्यते सत' इति वचनान् , यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्रं यथा| सर्पस्योरफणलविफणत्वे, तस्मात्सर्व वस्तु नित्यमिति । एवं च तन्मतचिन्तायां संशयः-किं घटादिवन्यार्थतया शाश्वती उत्त दासकलकालमेवरूपा? इति, ततः संशयापनोदार्थ भगवन्तं भूयः पृच्छति-पउमवरवेइया णमित्यादि, पावरवेदिका णमिति पूर्ववद् 'भदन्त !' परमकल्याणयोगिन् ! "कियचिरं' कियन्तं कालं यावद्भवति ?, एवरूपा कियन्तं कालमवतिष्ठते ? इति, भगवानाइगौतम! न कदाचिन्नासीन , सर्वदेवासीदिति भावः, अनादित्वात् , तथा न कदाचिन्न भवति, सर्वदेव वर्तमानकालचिन्तायां भवतीति ~375
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy